Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): Indra
Show parallels Show headlines
Use dependency labeler
Chapter id: 10738
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
ya ānayat parāvataḥ sunītī turvaśaṃ yadum / (1.1) Par.?
indraḥ sa no yuvā sakhā // (1.2) Par.?
avipre cid vayo dadhad anāśunā cid arvatā / (2.1) Par.?
indro jetā hitaṃ dhanam // (2.2) Par.?
mahīr asya praṇītayaḥ pūrvīr uta praśastayaḥ / (3.1) Par.?
nāsya kṣīyanta ūtayaḥ // (3.2) Par.?
sakhāyo brahmavāhase 'rcata pra ca gāyata / (4.1) Par.?
sa hi naḥ pramatir mahī // (4.2) Par.?
tvam ekasya vṛtrahann avitā dvayor asi / (5.1) Par.?
utedṛśe yathā vayam // (5.2) Par.?
nayasīd v ati dviṣaḥ kṛṇoṣy ukthaśaṃsinaḥ / (6.1) Par.?
nṛbhiḥ suvīra ucyase // (6.2) Par.?
brahmāṇam brahmavāhasaṃ gīrbhiḥ sakhāyam ṛgmiyam / (7.1) Par.?
gāṃ na dohase huve // (7.2) Par.?
yasya viśvāni hastayor ūcur vasūni ni dvitā / (8.1) Par.?
vīrasya pṛtanāṣahaḥ // (8.2) Par.?
vi dṛᄆhāni cid adrivo janānāṃ śacīpate / (9.1) Par.?
vṛha māyā anānata // (9.2) Par.?
tam u tvā satya somapā indra vājānām pate / (10.1) Par.?
ahūmahi śravasyavaḥ // (10.2) Par.?
tam u tvā yaḥ purāsitha yo vā nūnaṃ hite dhane / (11.1) Par.?
havyaḥ sa śrudhī havam // (11.2) Par.?
dhībhir arvadbhir arvato vājāṁ indra śravāyyān / (12.1) Par.?
tvayā jeṣma hitaṃ dhanam // (12.2) Par.?
abhūr u vīra girvaṇo mahāṁ indra dhane hite / (13.1) Par.?
bhare vitantasāyyaḥ // (13.2) Par.?
yā ta ūtir amitrahan makṣūjavastamāsati / (14.1) Par.?
tayā no hinuhī ratham // (14.2) Par.?
sa rathena rathītamo 'smākenābhiyugvanā / (15.1) Par.?
jeṣi jiṣṇo hitaṃ dhanam // (15.2) Par.?
ya eka it tam u ṣṭuhi kṛṣṭīnāṃ vicarṣaṇiḥ / (16.1) Par.?
patir jajñe vṛṣakratuḥ // (16.2) Par.?
yo gṛṇatām id āsithāpir ūtī śivaḥ sakhā / (17.1) Par.?
sa tvaṃ na indra mṛᄆaya // (17.2) Par.?
dhiṣva vajraṃ gabhastyo rakṣohatyāya vajrivaḥ / (18.1) Par.?
sāsahīṣṭhā abhi spṛdhaḥ // (18.2) Par.?
pratnaṃ rayīṇāṃ yujaṃ sakhāyaṃ kīricodanam / (19.1) Par.?
brahmavāhastamaṃ huve // (19.2) Par.?
sa hi viśvāni pārthivāṁ eko vasūni patyate / (20.1) Par.?
girvaṇastamo adhriguḥ // (20.2) Par.?
sa no niyudbhir ā pṛṇa kāmaṃ vājebhir aśvibhiḥ / (21.1) Par.?
gomadbhir gopate dhṛṣat // (21.2) Par.?
tad vo gāya sute sacā puruhūtāya satvane / (22.1) Par.?
śaṃ yad gave na śākine // (22.2) Par.?
na ghā vasur ni yamate dānaṃ vājasya gomataḥ / (23.1) Par.?
yat sīm upa śravad giraḥ // (23.2) Par.?
kuvitsasya pra hi vrajaṃ gomantaṃ dasyuhā gamat / (24.1) Par.?
śacībhir apa no varat // (24.2) Par.?
imā u tvā śatakrato 'bhi pra ṇonuvur giraḥ / (25.1) Par.?
indra vatsaṃ na mātaraḥ // (25.2) Par.?
dūṇāśaṃ sakhyaṃ tava gaur asi vīra gavyate / (26.1) Par.?
aśvo aśvāyate bhava // (26.2) Par.?
sa mandasvā hy andhaso rādhase tanvā mahe / (27.1) Par.?
na stotāraṃ nide karaḥ // (27.2) Par.?
imā u tvā sute sute nakṣante girvaṇo giraḥ / (28.1) Par.?
vatsaṃ gāvo na dhenavaḥ // (28.2) Par.?
purūtamam purūṇāṃ stotṝṇāṃ vivāci / (29.1) Par.?
vājebhir vājayatām // (29.2) Par.?
asmākam indra bhūtu te stomo vāhiṣṭho antamaḥ / (30.1) Par.?
asmān rāye mahe hinu // (30.2) Par.?
adhi bṛbuḥ paṇīnāṃ varṣiṣṭhe mūrdhann asthāt / (31.1) Par.?
uruḥ kakṣo na gāṅgyaḥ // (31.2) Par.?
yasya vāyor iva dravad bhadrā rātiḥ sahasriṇī / (32.1) Par.?
sadyo dānāya maṃhate // (32.2) Par.?
tat su no viśve arya ā sadā gṛṇanti kāravaḥ / (33.1) Par.?
bṛbuṃ sahasradātamaṃ sūriṃ sahasrasātamam // (33.2) Par.?
Duration=0.55349493026733 secs.