UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10320
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
ṛtasya gopāv adhi tiṣṭhatho rathaṃ satyadharmāṇā parame vyomani / (1.1)
Par.?
yam atra mitrāvaruṇāvatho yuvaṃ tasmai vṛṣṭir madhumat pinvate divaḥ // (1.2)
Par.?
samrājāv asya bhuvanasya rājatho mitrāvaruṇā vidathe svardṛśā / (2.1) Par.?
vṛṣṭiṃ vāṃ rādho amṛtatvam īmahe dyāvāpṛthivī vi caranti tanyavaḥ // (2.2)
Par.?
samrājā ugrā vṛṣabhā divas patī pṛthivyā mitrāvaruṇā vicarṣaṇī / (3.1)
Par.?
citrebhir abhrair upa tiṣṭhatho ravaṃ dyāṃ varṣayatho asurasya māyayā // (3.2)
Par.?
māyā vām mitrāvaruṇā divi śritā sūryo jyotiś carati citram āyudham / (4.1)
Par.?
tam abhreṇa vṛṣṭyā gūhatho divi parjanya drapsā madhumanta īrate // (4.2)
Par.?
rathaṃ yuñjate marutaḥ śubhe sukhaṃ śūro na mitrāvaruṇā gaviṣṭiṣu / (5.1)
Par.?
rajāṃsi citrā vi caranti tanyavo divaḥ samrājā payasā na ukṣatam // (5.2)
Par.?
vācaṃ su mitrāvaruṇāv irāvatīm parjanyaś citrāṃ vadati tviṣīmatīm / (6.1)
Par.?
abhrā vasata marutaḥ su māyayā dyāṃ varṣayatam aruṇām arepasam // (6.2)
Par.?
dharmaṇā mitrāvaruṇā vipaścitā vratā rakṣethe asurasya māyayā / (7.1)
Par.?
ṛtena viśvam bhuvanaṃ vi rājathaḥ sūryam ā dhattho divi citryaṃ ratham // (7.2)
Par.?
Duration=0.025373935699463 secs.