Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Agni

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10158
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
imaṃ stomam arhate jātavedase ratham iva sam mahemā manīṣayā / (1.1) Par.?
idam
ac.s.m.
stoma
ac.s.m.
arh
Pre. ind., d.s.m.
jātavedas
d.s.m.
ratha
ac.s.m.
iva
indecl.
sam
indecl.
mah
1. pl., Pre. opt.
root
manīṣā.
i.s.f.
bhadrā hi naḥ pramatir asya saṃsady agne sakhye mā riṣāmā vayaṃ tava // (1.2) Par.?
bhadra
n.s.f.
root
hi
indecl.
mad
d.p.a.
pramati
n.s.f.
idam
g.s.m.
saṃsad.
l.s.f.
agni
v.s.m.
sakhya
l.s.n.

indecl.
riṣ
1. pl., Aor. inj.
root
mad
n.p.a.
tvad.
g.s.a.
yasmai tvam āyajase sa sādhaty anarvā kṣeti dadhate suvīryam / (2.1) Par.?
yad
d.s.m.
tvad
n.s.a.
āyaj,
2. sg., Pre. ind.
tad
n.s.m.
sādh.
3. sg., Pre. ind.
root
anarvan
n.s.m.
kṣi.
3. sg., Pre. ind.
root
dhā
3. sg., Pre. sub.
root
su
indecl.
∞ vīrya.
ac.s.n.
sa tūtāva nainam aśnoty aṃhatir agne sakhye mā riṣāmā vayaṃ tava // (2.2) Par.?
tad
n.s.m.
tu.
3. sg., Perf.
root
na
indecl.
∞ enad
ac.s.m.

3. sg., Pre. ind.
root
aṃhati.
n.s.f.
agni
v.s.m.
sakhya
l.s.n.

indecl.
riṣ
1. pl., Aor. inj.
root
mad
n.p.a.
tvad.
g.s.a.
śakema tvā samidhaṃ sādhayā dhiyas tve devā havir adanty āhutam / (3.1) Par.?
tvam ādityāṁ ā vaha tān hy uśmasy agne sakhye mā riṣāmā vayaṃ tava // (3.2) Par.?
bharāmedhmaṃ kṛṇavāmā havīṃṣi te citayantaḥ parvaṇā parvaṇā vayam / (4.1) Par.?
jīvātave prataraṃ sādhayā dhiyo 'gne sakhye mā riṣāmā vayaṃ tava // (4.2) Par.?
viśāṃ gopā asya caranti jantavo dvipac ca yad uta catuṣpad aktubhiḥ / (5.1) Par.?
citraḥ praketa uṣaso mahāṁ asy agne sakhye mā riṣāmā vayaṃ tava // (5.2) Par.?
tvam adhvaryur uta hotāsi pūrvyaḥ praśāstā potā januṣā purohitaḥ / (6.1) Par.?
viśvā vidvāṁ ārtvijyā dhīra puṣyasy agne sakhye mā riṣāmā vayaṃ tava // (6.2) Par.?
yo viśvataḥ supratīkaḥ sadṛṅṅ asi dūre cit san taḍid ivāti rocase / (7.1) Par.?
rātryāś cid andho ati deva paśyasy agne sakhye mā riṣāmā vayaṃ tava // (7.2) Par.?
pūrvo devā bhavatu sunvato ratho 'smākaṃ śaṃso abhy astu dūḍhyaḥ / (8.1) Par.?
tad ā jānītota puṣyatā vaco 'gne sakhye mā riṣāmā vayaṃ tava // (8.2) Par.?
vadhair duḥśaṃsāṁ apa dūḍhyo jahi dūre vā ye anti vā kecid atriṇaḥ / (9.1) Par.?
athā yajñāya gṛṇate sugaṃ kṛdhy agne sakhye mā riṣāmā vayaṃ tava // (9.2) Par.?
yad ayukthā aruṣā rohitā rathe vātajūtā vṛṣabhasyeva te ravaḥ / (10.1) Par.?
ād invasi vanino dhūmaketunāgne sakhye mā riṣāmā vayaṃ tava // (10.2) Par.?
adha svanād uta bibhyuḥ patatriṇo drapsā yat te yavasādo vy asthiran / (11.1) Par.?
sugaṃ tat te tāvakebhyo rathebhyo 'gne sakhye mā riṣāmā vayaṃ tava // (11.2) Par.?
ayam mitrasya varuṇasya dhāyase 'vayātām marutāṃ heḍo adbhutaḥ / (12.1) Par.?
mṛḍā su no bhūtv eṣām manaḥ punar agne sakhye mā riṣāmā vayaṃ tava // (12.2) Par.?
devo devānām asi mitro adbhuto vasur vasūnām asi cārur adhvare / (13.1) Par.?
śarman syāma tava saprathastame 'gne sakhye mā riṣāmā vayaṃ tava // (13.2) Par.?
tat te bhadraṃ yat samiddhaḥ sve dame somāhuto jarase mṛḍayattamaḥ / (14.1) Par.?
dadhāsi ratnaṃ draviṇaṃ ca dāśuṣe 'gne sakhye mā riṣāmā vayaṃ tava // (14.2) Par.?
yasmai tvaṃ sudraviṇo dadāśo 'nāgāstvam adite sarvatātā / (15.1) Par.?
yam bhadreṇa śavasā codayāsi prajāvatā rādhasā te syāma // (15.2) Par.?
sa tvam agne saubhagatvasya vidvān asmākam āyuḥ pra tireha deva / (16.1) Par.?
tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ // (16.2) Par.?
Duration=0.095746994018555 secs.