Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Agni

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10159
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dve virūpe carataḥ svarthe anyānyā vatsam upa dhāpayete / (1.1) Par.?
harir anyasyām bhavati svadhāvāñchukro anyasyāṃ dadṛśe suvarcāḥ // (1.2) Par.?
daśemaṃ tvaṣṭur janayanta garbham atandrāso yuvatayo vibhṛtram / (2.1) Par.?
tigmānīkaṃ svayaśasaṃ janeṣu virocamānam pari ṣīṃ nayanti // (2.2) Par.?
trīṇi jānā pari bhūṣanty asya samudra ekaṃ divy ekam apsu / (3.1) Par.?
pūrvām anu pra diśam pārthivānām ṛtūn praśāsad vi dadhāv anuṣṭhu // (3.2) Par.?
ka imaṃ vo niṇyam ā ciketa vatso mātṝr janayata svadhābhiḥ / (4.1) Par.?
bahvīnāṃ garbho apasām upasthān mahān kavir niś carati svadhāvān // (4.2) Par.?
āviṣṭyo vardhate cārur āsu jihmānām ūrdhvaḥ svayaśā upasthe / (5.1) Par.?
ubhe tvaṣṭur bibhyatur jāyamānāt pratīcī siṃham prati joṣayete // (5.2) Par.?
ubhe bhadre joṣayete na mene gāvo na vāśrā upa tasthur evaiḥ / (6.1) Par.?
ubh
n.d.f.
bhadra
n.d.f.
joṣay
3. du., Pre. ind.
root
na
indecl.
menā.
n.d.f.
go
n.p.f.
na
indecl.
vāśra
n.p.f.
upa
indecl.
sthā
3. pl., Perf.
root
eva.
i.p.m.
sa dakṣāṇāṃ dakṣapatir babhūvāñjanti yaṃ dakṣiṇato havirbhiḥ // (6.2) Par.?
tad
n.s.m.
dakṣa
g.p.m.
dakṣa
comp.
∞ pati
n.s.m.
bhū
3. sg., Perf.
root
∞ añj
3. pl., Pre. ind.
yad
ac.s.m.
havis.
i.p.n.
ud yaṃyamīti saviteva bāhū ubhe sicau yatate bhīma ṛñjan / (7.1) Par.?
ud
indecl.
yaṃyam
3. sg., Pre. ind.
root
savitṛ
n.s.m.
∞ iva
indecl.
bāhu.
ac.d.m.
ubh
ac.d.f.
sic
ac.d.f.
yat
3. sg., Pre. ind.
root
bhīma
n.s.m.
ṛj.
Pre. ind., n.s.m.
ucchukram atkam ajate simasmān navā mātṛbhyo vasanā jahāti // (7.2) Par.?
ud
indecl.
∞ śukra
ac.s.m.
atka
ac.s.m.
aj
3. sg., Pre. ind.
root
sima.
ab.s.m.
nava
ac.p.n.
mātṛ
d.p.f.
vasana
ac.p.n.
.
3. sg., Pre. ind.
root
tveṣaṃ rūpaṃ kṛṇuta uttaraṃ yat saṃpṛñcānaḥ sadane gobhir adbhiḥ / (8.1) Par.?
kavir budhnam pari marmṛjyate dhīḥ sā devatātā samitir babhūva // (8.2) Par.?
uru te jrayaḥ pary eti budhnaṃ virocamānam mahiṣasya dhāma / (9.1) Par.?
viśvebhir agne svayaśobhir iddho 'dabdhebhiḥ pāyubhiḥ pāhy asmān // (9.2) Par.?
dhanvan srotaḥ kṛṇute gātum ūrmiṃ śukrair ūrmibhir abhi nakṣati kṣām / (10.1) Par.?
viśvā sanāni jaṭhareṣu dhatte 'ntar navāsu carati prasūṣu // (10.2) Par.?
evā no agne samidhā vṛdhāno revat pāvaka śravase vi bhāhi / (11.1) Par.?
tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ // (11.2) Par.?
Duration=0.044114112854004 secs.