Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Mitra, Varuṇa

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10323
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ā cikitāna sukratū devau marta riśādasā / (1.1) Par.?
varuṇāya ṛtapeśase dadhīta prayase mahe // (1.2) Par.?
tā hi kṣatram avihrutaṃ samyag asuryam āśāte / (2.1) Par.?
tad
n.d.m.
hi
indecl.
kṣatra
ac.s.n.
a
indecl.
∞ vihruta
ac.s.n.
samyak
indecl.
asurya
ac.s.n.
.
3. du., Perf.
root
→ dhā (2.2) [conj]
adha vrateva mānuṣaṃ svar ṇa dhāyi darśatam // (2.2) Par.?
adha
indecl.
vrata
n.p.n.
∞ iva
indecl.
mānuṣa
n.s.n.
svar
n.s.n.
na
indecl.
dhā
3. sg., Aor. pass.
← aś (2.1) [conj]
darśata.
n.s.n.
tā vām eṣe rathānām urvīṃ gavyūtim eṣām / (3.1) Par.?
rātahavyasya suṣṭutiṃ dadhṛk stomair manāmahe // (3.2) Par.?
adhā hi kāvyā yuvaṃ dakṣasya pūrbhir adbhutā / (4.1) Par.?
ni ketunā janānāṃ cikethe pūtadakṣasā // (4.2) Par.?
tad ṛtam pṛthivi bṛhac chravaeṣa ṛṣīṇām / (5.1) Par.?
jrayasānāv aram pṛthv ati kṣaranti yāmabhiḥ // (5.2) Par.?
ā yad vām īyacakṣasā mitra vayaṃ ca sūrayaḥ / (6.1) Par.?
vyaciṣṭhe bahupāyye yatemahi svarājye // (6.2) Par.?
Duration=0.10388493537903 secs.