Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10178
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
imāṃ te dhiyam pra bhare maho mahīm asya stotre dhiṣaṇā yat ta ānaje / (1.1) Par.?
tam utsave ca prasave ca sāsahim indraṃ devāsaḥ śavasāmadann anu // (1.2) Par.?
asya śravo nadyaḥ sapta bibhrati dyāvākṣāmā pṛthivī darśataṃ vapuḥ / (2.1) Par.?
asme sūryācandramasābhicakṣe śraddhe kam indra carato vitarturam // (2.2) Par.?
taṃ smā ratham maghavan prāva sātaye jaitraṃ yaṃ te anumadāma saṃgame / (3.1) Par.?
ājā na indra manasā puruṣṭuta tvāyadbhyo maghavañcharma yaccha naḥ // (3.2) Par.?
vayaṃ jayema tvayā yujā vṛtam asmākam aṃśam ud avā bhare bhare / (4.1) Par.?
asmabhyam indra varivaḥ sugaṃ kṛdhi pra śatrūṇām maghavan vṛṣṇyā ruja // (4.2) Par.?
nānā hi tvā havamānā janā ime dhanānāṃ dhartar avasā vipanyavaḥ / (5.1) Par.?
asmākaṃ smā ratham ā tiṣṭha sātaye jaitraṃ hīndra nibhṛtam manas tava // (5.2) Par.?
gojitā bāhū amitakratuḥ simaḥ karman karmañchatamūtiḥ khajaṅkaraḥ / (6.1) Par.?
go
comp.
∞ jit
n.d.m.
root
bāhu.
n.d.m.
amita
comp.
∞ kratu
n.s.m.
root
sima
n.s.m.
karman
l.s.n.
karman
l.s.n.
∞ śatamūti
n.s.m.
akalpa indraḥ pratimānam ojasāthā janā vi hvayante siṣāsavaḥ // (6.2) Par.?
ut te śatān maghavann uc ca bhūyasa ut sahasrād ririce kṛṣṭiṣu śravaḥ / (7.1) Par.?
amātraṃ tvā dhiṣaṇā titviṣe mahy adhā vṛtrāṇi jighnase purandara // (7.2) Par.?
triviṣṭidhātu pratimānam ojasas tisro bhūmīr nṛpate trīṇi rocanā / (8.1) Par.?
atīdaṃ viśvam bhuvanaṃ vavakṣithāśatrur indra januṣā sanād asi // (8.2) Par.?
tvāṃ deveṣu prathamaṃ havāmahe tvam babhūtha pṛtanāsu sāsahiḥ / (9.1) Par.?
semaṃ naḥ kārum upamanyum udbhidam indraḥ kṛṇotu prasave ratham puraḥ // (9.2) Par.?
tvaṃ jigetha na dhanā rurodhithārbheṣv ājā maghavan mahatsu ca / (10.1) Par.?
tvām ugram avase saṃ śiśīmasy athā na indra havaneṣu codaya // (10.2) Par.?
viśvāhendro adhivaktā no astv aparihvṛtāḥ sanuyāma vājam / (11.1) Par.?
tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ // (11.2) Par.?
Duration=0.065955877304077 secs.