UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10338
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
yuñjate mana uta yuñjate dhiyo viprā viprasya bṛhato vipaścitaḥ / (1.1)
Par.?
vi hotrā dadhe vayunāvid eka in mahī devasya savituḥ pariṣṭutiḥ // (1.2)
Par.?
viśvā rūpāṇi prati muñcate kaviḥ prāsāvīd bhadraṃ dvipade catuṣpade / (2.1)
Par.?
vi nākam akhyat savitā vareṇyo 'nu prayāṇam uṣaso vi rājati // (2.2)
Par.?
yasya prayāṇam anv anya id yayur devā devasya mahimānam ojasā / (3.1)
Par.?
yaḥ pārthivāni vimame sa etaśo rajāṃsi devaḥ savitā mahitvanā // (3.2)
Par.?
uta yāsi savitas trīṇi rocanota sūryasya raśmibhiḥ sam ucyasi / (4.1)
Par.?
uta rātrīm ubhayataḥ parīyasa uta mitro bhavasi deva dharmabhiḥ // (4.2) Par.?
uteśiṣe prasavasya tvam eka id uta pūṣā bhavasi deva yāmabhiḥ / (5.1)
Par.?
utedaṃ viśvam bhuvanaṃ vi rājasi śyāvāśvas te savita stomam ānaśe // (5.2)
Par.?
Duration=0.076231956481934 secs.