UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10339
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
tat savitur vṛṇīmahe vayaṃ devasya bhojanam / (1.1)
Par.?
śreṣṭhaṃ sarvadhātamaṃ turam bhagasya dhīmahi // (1.2)
Par.?
asya hi svayaśastaraṃ savituḥ kaccana priyam / (2.1)
Par.?
na minanti svarājyam // (2.2)
Par.?
sa hi ratnāni dāśuṣe suvāti savitā bhagaḥ / (3.1)
Par.?
tam bhāgaṃ citram īmahe // (3.2)
Par.?
adyā no deva savitaḥ prajāvat sāvīḥ saubhagam / (4.1) Par.?
parā duṣṣvapnyaṃ suva // (4.2)
Par.?
viśvāni deva savitar duritāni parā suva / (5.1)
Par.?
yad bhadraṃ tan na ā suva // (5.2)
Par.?
anāgaso aditaye devasya savituḥ save / (6.1)
Par.?
viśvā vāmāni dhīmahi // (6.2)
Par.?
ā viśvadevaṃ satpatiṃ sūktair adyā vṛṇīmahe / (7.1)
Par.?
satyasavaṃ savitāram // (7.2)
Par.?
ya ime ubhe ahanī pura ety aprayucchan / (8.1)
Par.?
svādhīr devaḥ savitā // (8.2)
Par.?
ya imā viśvā jātāny āśrāvayati ślokena / (9.1)
Par.?
pra ca suvāti savitā // (9.2)
Par.?
Duration=0.1792938709259 secs.