Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Trita and his brothers, Viśve devāḥ

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10195
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
candramā apsv antar ā suparṇo dhāvate divi / (1.1) Par.?
na vo hiraṇyanemayaḥ padaṃ vindanti vidyuto vittam me asya rodasī // (1.2) Par.?
artham id vā u arthina ā jāyā yuvate patim / (2.1) Par.?
tuñjāte vṛṣṇyam payaḥ paridāya rasaṃ duhe vittam me asya rodasī // (2.2) Par.?
mo ṣu devā adaḥ svar ava pādi divas pari / (3.1) Par.?
mā somyasya śambhuvaḥ śūne bhūma kadācana vittam me asya rodasī // (3.2) Par.?
yajñam pṛcchāmy avamaṃ sa tad dūto vi vocati / (4.1) Par.?
kva ṛtam pūrvyaṃ gataṃ kas tad bibharti nūtano vittam me asya rodasī // (4.2) Par.?
amī ye devā sthana triṣv ā rocane divaḥ / (5.1) Par.?
kad va ṛtaṃ kad anṛtaṃ kva pratnā va āhutir vittam me asya rodasī // (5.2) Par.?
kad va ṛtasya dharṇasi kad varuṇasya cakṣaṇam / (6.1) Par.?
kad aryamṇo mahas pathāti krāmema dūḍhyo vittam me asya rodasī // (6.2) Par.?
ahaṃ so asmi yaḥ purā sute vadāmi kānicit / (7.1) Par.?
tam mā vyanty ādhyo vṛko na tṛṣṇajam mṛgaṃ vittam me asya rodasī // (7.2) Par.?
sam mā tapanty abhitaḥ sapatnīr iva parśavaḥ / (8.1) Par.?
mūṣo na śiśnā vy adanti mādhya stotāraṃ te śatakrato vittam me asya rodasī // (8.2) Par.?
amī ye sapta raśmayas tatrā me nābhir ātatā / (9.1) Par.?
tritas tad vedāptyaḥ sa jāmitvāya rebhati vittam me asya rodasī // (9.2) Par.?
amī ye pañcokṣaṇo madhye tasthur maho divaḥ / (10.1) Par.?
devatrā nu pravācyaṃ sadhrīcīnā ni vāvṛtur vittam me asya rodasī // (10.2) Par.?
suparṇā eta āsate madhya ārodhane divaḥ / (11.1) Par.?
te sedhanti patho vṛkaṃ tarantaṃ yahvatīr apo vittam me asya rodasī // (11.2) Par.?
navyaṃ tad ukthyaṃ hitaṃ devāsaḥ supravācanam / (12.1) Par.?
ṛtam arṣanti sindhavaḥ satyaṃ tātāna sūryo vittam me asya rodasī // (12.2) Par.?
agne tava tyad ukthyaṃ deveṣv asty āpyam / (13.1) Par.?
sa naḥ satto manuṣvad ā devān yakṣi viduṣṭaro vittam me asya rodasī // (13.2) Par.?
satto hotā manuṣvad ā devāṁ acchā viduṣṭaraḥ / (14.1) Par.?
agnir havyā suṣūdati devo deveṣu medhiro vittam me asya rodasī // (14.2) Par.?
brahmā kṛṇoti varuṇo gātuvidaṃ tam īmahe / (15.1) Par.?
vy ūrṇoti hṛdā matiṃ navyo jāyatām ṛtaṃ vittam me asya rodasī // (15.2) Par.?
asau yaḥ panthā ādityo divi pravācyaṃ kṛtaḥ / (16.1) Par.?
na sa devā atikrame tam martāso na paśyatha vittam me asya rodasī // (16.2) Par.?
tritaḥ kūpe 'vahito devān havata ūtaye / (17.1) Par.?
tacchuśrāva bṛhaspatiḥ kṛṇvann aṃhūraṇād uru vittam me asya rodasī // (17.2) Par.?
aruṇo mā sakṛd vṛkaḥ pathā yantaṃ dadarśa hi / (18.1) Par.?
uj jihīte nicāyyā taṣṭeva pṛṣṭyāmayī vittam me asya rodasī // (18.2) Par.?
enāṅgūṣeṇa vayam indravanto 'bhi ṣyāma vṛjane sarvavīrāḥ / (19.1) Par.?
tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ // (19.2) Par.?
Duration=0.083967208862305 secs.