UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10684
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
mahī dyāvāpṛthivī iha jyeṣṭhe rucā bhavatāṃ śucayadbhir arkaiḥ / (1.1)
Par.?
yat sīṃ variṣṭhe bṛhatī viminvan ruvaddhokṣā paprathānebhir evaiḥ // (1.2) Par.?
devī devebhir yajate yajatrair aminatī tasthatur ukṣamāṇe / (2.1)
Par.?
ṛtāvarī adruhā devaputre yajñasya netrī śucayadbhir arkaiḥ // (2.2)
Par.?
sa it svapā bhuvaneṣv āsa ya ime dyāvāpṛthivī jajāna / (3.1)
Par.?
urvī gabhīre rajasī sumeke avaṃśe dhīraḥ śacyā sam airat // (3.2)
Par.?
nū rodasī bṛhadbhir no varūthaiḥ patnīvadbhir iṣayantī
sajoṣāḥ / (4.1)
Par.?
urūcī viśve yajate ni pātaṃ dhiyā syāma rathyaḥ sadāsāḥ // (4.2)
Par.?
pra vām mahi
dyavī abhy upastutim bharāmahe / (5.1)
Par.?
śucī upa praśastaye // (5.2)
Par.?
punāne tanvā mithaḥ svena dakṣeṇa rājathaḥ / (6.1)
Par.?
ūhyāthe sanād ṛtam // (6.2)
Par.?
mahī mitrasya sādhathas tarantī pipratī ṛtam / (7.1)
Par.?
pari yajñaṃ ni ṣedathuḥ // (7.2)
Par.?
Duration=0.026118993759155 secs.