UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 11201
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
yat stho dīrghaprasadmani yad vādo rocane divaḥ / (1.1)
Par.?
yad vā samudre adhy ākṛte gṛhe 'ta ā yātam aśvinā // (1.2)
Par.?
yad vā yajñam manave saṃmimikṣathur evet kāṇvasya bodhatam / (2.1)
Par.?
bṛhaspatiṃ viśvān devāṁ ahaṃ huva indrāviṣṇū aśvināv āśuheṣasā // (2.2) Par.?
tyā nv aśvinā huve sudaṃsasā gṛbhe kṛtā / (3.1)
Par.?
yayor asti pra ṇaḥ sakhyaṃ deveṣv adhy āpyam // (3.2)
Par.?
yayor adhi pra yajñā asūre santi sūrayaḥ / (4.1)
Par.?
tā yajñasyādhvarasya pracetasā svadhābhir yā pibataḥ somyam madhu // (4.2)
Par.?
yad adyāśvināv apāg yat prāk stho vājinīvasū / (5.1)
Par.?
yad druhyavy anavi turvaśe yadau huve vām atha mā gatam // (5.2)
Par.?
yad antarikṣe patathaḥ purubhujā yad veme rodasī anu / (6.1)
Par.?
yad vā svadhābhir adhitiṣṭhatho ratham ata ā yātam aśvinā // (6.2)
Par.?
Duration=0.084611892700195 secs.