Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Pūṣan

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10766
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ehi vāṃ vimuco napād āghṛṇe saṃ sacāvahai / (1.1) Par.?
rathīr ṛtasya no bhava // (1.2) Par.?
rathītamaṃ kapardinam īśānaṃ rādhaso mahaḥ / (2.1) Par.?
rāyaḥ sakhāyam īmahe // (2.2) Par.?
rāyo dhārāsy āghṛṇe vaso rāśir ajāśva / (3.1) Par.?
dhīvato dhīvataḥ sakhā // (3.2) Par.?
pūṣaṇaṃ nv ajāśvam upa stoṣāma vājinam / (4.1) Par.?
svasur yo jāra ucyate // (4.2) Par.?
mātur didhiṣum abravaṃ svasur jāraḥ śṛṇotu naḥ / (5.1) Par.?
bhrātendrasya sakhā mama // (5.2) Par.?
ājāsaḥ pūṣaṇaṃ rathe niśṛmbhās te janaśriyam / (6.1) Par.?
devaṃ vahantu bibhrataḥ // (6.2) Par.?
Duration=0.086380004882812 secs.