UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
Pūṣan
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10766
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
ehi vāṃ vimuco napād āghṛṇe saṃ sacāvahai / (1.1)
Par.?
rathīr ṛtasya no bhava // (1.2)
Par.?
rathītamaṃ kapardinam īśānaṃ rādhaso mahaḥ / (2.1)
Par.?
rāyaḥ sakhāyam īmahe // (2.2)
Par.?
rāyo dhārāsy āghṛṇe vaso rāśir ajāśva / (3.1)
Par.?
dhīvato dhīvataḥ sakhā // (3.2)
Par.?
pūṣaṇaṃ nv ajāśvam upa stoṣāma vājinam / (4.1) Par.?
svasur yo jāra ucyate // (4.2)
Par.?
mātur didhiṣum abravaṃ svasur jāraḥ śṛṇotu naḥ / (5.1)
Par.?
bhrātendrasya sakhā mama // (5.2)
Par.?
ājāsaḥ pūṣaṇaṃ rathe niśṛmbhās te janaśriyam / (6.1)
Par.?
devaṃ vahantu bibhrataḥ // (6.2)
Par.?
Duration=0.086380004882812 secs.