Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra, Ṛbhus

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10239
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tatam me apas tad u tāyate punaḥ svādiṣṭhā dhītir ucathāya śasyate / (1.1) Par.?
ayaṃ samudra iha viśvadevyaḥ svāhākṛtasya sam u tṛpṇuta ṛbhavaḥ // (1.2) Par.?
ābhogayam pra yad icchanta aitanāpākāḥ prāñco mama kecid āpayaḥ / (2.1) Par.?
saudhanvanāsaś caritasya bhūmanāgacchata savitur dāśuṣo gṛham // (2.2) Par.?
tat savitā vo 'mṛtatvam āsuvad agohyaṃ yacchravayanta aitana / (3.1) Par.?
tyaṃ cic camasam asurasya bhakṣaṇam ekaṃ santam akṛṇutā caturvayam // (3.2) Par.?
viṣṭvī śamī taraṇitvena vāghato martāsaḥ santo amṛtatvam ānaśuḥ / (4.1) Par.?
saudhanvanā ṛbhavaḥ sūracakṣasaḥ saṃvatsare sam apṛcyanta dhītibhiḥ // (4.2) Par.?
kṣetram iva vi mamus tejanenaṃ ekam pātram ṛbhavo jehamānam / (5.1) Par.?
upastutā upamaṃ nādhamānā amartyeṣu śrava icchamānāḥ // (5.2) Par.?
ā manīṣām antarikṣasya nṛbhyaḥ sruceva ghṛtaṃ juhavāma vidmanā / (6.1) Par.?
taraṇitvā ye pitur asya saścira ṛbhavo vājam aruhan divo rajaḥ // (6.2) Par.?
ṛbhur na indraḥ śavasā navīyān ṛbhur vājebhir vasubhir vasur dadiḥ / (7.1) Par.?
yuṣmākaṃ devā avasāhani priye 'bhi tiṣṭhema pṛtsutīr asunvatām // (7.2) Par.?
niś carmaṇa ṛbhavo gām apiṃśata saṃ vatsenāsṛjatā mātaram punaḥ / (8.1) Par.?
saudhanvanāsaḥ svapasyayā naro jivrī yuvānā pitarākṛṇotana // (8.2) Par.?
vājebhir no vājasātāv aviḍḍhy ṛbhumāṁ indra citram ā darṣi rādhaḥ / (9.1) Par.?
tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ // (9.2) Par.?
Duration=0.045299053192139 secs.