UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
Agni
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10284
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
agne sa kṣeṣad ṛtapā ṛtejā uru jyotir naśate devayuṣ ṭe / (1.1)
Par.?
yaṃ tvam mitreṇa varuṇaḥ sajoṣā deva pāsi tyajasā martam aṃhaḥ // (1.2)
Par.?
īje yajñebhiḥ śaśame śamībhir ṛdhadvārāyāgnaye dadāśa / (2.1)
Par.?
evā cana taṃ yaśasām ajuṣṭir nāṃho martaṃ naśate na pradṛptiḥ // (2.2)
Par.?
sūro na yasya dṛśatir arepā bhīmā yad eti śucatas ta ā dhīḥ / (3.1)
Par.?
heṣasvataḥ śurudho nāyam aktoḥ kutrā cid raṇvo vasatir vanejāḥ // (3.2)
Par.?
tigmaṃ cid ema mahi varpo asya bhasad aśvo na yamasāna āsā / (4.1)
Par.?
vijehamānaḥ paraśur na jihvāṃ dravir na drāvayati dāru dhakṣat // (4.2) Par.?
sa id asteva prati dhād asiṣyañ chiśīta tejo 'yaso na dhārām / (5.1)
Par.?
citradhrajatir aratir yo aktor ver na druṣadvā raghupatmajaṃhāḥ // (5.2)
Par.?
sa īṃ rebho na prati vasta usrāḥ śociṣā rārapīti mitramahāḥ / (6.1)
Par.?
naktaṃ ya īm aruṣo yo divā nṝn amartyo aruṣo yo divā nṝn // (6.2)
Par.?
divo na yasya vidhato navīnod vṛṣā rukṣa oṣadhīṣu nūnot / (7.1)
Par.?
ghṛṇā na yo dhrajasā patmanā yann ā rodasī vasunā
daṃ supatnī // (7.2)
Par.?
dhāyobhir vā yo yujyebhir arkair vidyun na davidyot svebhiḥ śuṣmaiḥ / (8.1)
Par.?
śardho vā yo marutāṃ tatakṣa ṛbhur na tveṣo rabhasāno adyaut // (8.2)
Par.?
Duration=0.13244795799255 secs.