Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Aśvins

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10250
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
īᄆe dyāvāpṛthivī pūrvacittaye 'gniṃ gharmaṃ surucaṃ yāmann iṣṭaye / (1.1) Par.?
yābhir bhare kāram aṃśāya jinvathas tābhir ū ṣu ūtibhir aśvinā gatam // (1.2) Par.?
yuvor dānāya subharā asaścato ratham ā tasthur vacasaṃ na mantave / (2.1) Par.?
yābhir dhiyo 'vathaḥ karmann iṣṭaye tābhir ū ṣu ūtibhir aśvinā gatam // (2.2) Par.?
yuvaṃ tāsāṃ divyasya praśāsane viśāṃ kṣayatho amṛtasya majmanā / (3.1) Par.?
yābhir dhenum asvam pinvatho narā tābhir ū ṣu ūtibhir aśvinā gatam // (3.2) Par.?
yābhiḥ parijmā tanayasya majmanā dvimātā tūrṣu taraṇir vibhūṣati / (4.1) Par.?
yābhis trimantur abhavad vicakṣaṇas tābhir ū ṣu ūtibhir aśvinā gatam // (4.2) Par.?
yābhī rebhaṃ nivṛtaṃ sitam adbhya ud vandanam airayataṃ svar dṛśe / (5.1) Par.?
yābhiḥ kaṇvam pra siṣāsantam āvataṃ tābhir ū ṣu ūtibhir aśvinā gatam // (5.2) Par.?
yābhir antakaṃ jasamānam āraṇe bhujyuṃ yābhir avyathibhir jijinvathuḥ / (6.1) Par.?
yābhiḥ karkandhuṃ vayyaṃ ca jinvathas tābhir ū ṣu ūtibhir aśvinā gatam // (6.2) Par.?
yābhiḥ śucantiṃ dhanasāṃ suṣaṃsadaṃ taptaṃ gharmam omyāvantam atraye / (7.1) Par.?
yābhiḥ pṛśnigum purukutsam āvataṃ tābhir ū ṣu ūtibhir aśvinā gatam // (7.2) Par.?
yābhiḥ śacībhir vṛṣaṇā parāvṛjam prāndhaṃ śroṇaṃ cakṣasa etave kṛthaḥ / (8.1) Par.?
yābhir vartikāṃ grasitām amuñcataṃ tābhir ū ṣu ūtibhir aśvinā gatam // (8.2) Par.?
yābhiḥ sindhum madhumantam asaścataṃ vasiṣṭhaṃ yābhir ajarāv ajinvatam / (9.1) Par.?
yābhiḥ kutsaṃ śrutaryaṃ naryam āvataṃ tābhir ū ṣu ūtibhir aśvinā gatam // (9.2) Par.?
yābhir viśpalāṃ dhanasām atharvyaṃ sahasramīᄆha ājāv ajinvatam / (10.1) Par.?
yābhir vaśam aśvyam preṇim āvataṃ tābhir ū ṣu ūtibhir aśvinā gatam // (10.2) Par.?
yābhiḥ sudānū auśijāya vaṇije dīrghaśravase madhu kośo akṣarat / (11.1) Par.?
kakṣīvantaṃ stotāraṃ yābhir āvataṃ tābhir ū ṣu ūtibhir aśvinā gatam // (11.2) Par.?
yābhī rasāṃ kṣodasodnaḥ pipinvathur anaśvaṃ yābhī ratham āvataṃ jiṣe / (12.1) Par.?
yābhis triśoka usriyā udājata tābhir ū ṣu ūtibhir aśvinā gatam // (12.2) Par.?
yābhiḥ sūryam pariyāthaḥ parāvati mandhātāraṃ kṣaitrapatyeṣv āvatam / (13.1) Par.?
yābhir vipram pra bharadvājam āvataṃ tābhir ū ṣu ūtibhir aśvinā gatam // (13.2) Par.?
yābhir mahām atithigvaṃ kaśojuvaṃ divodāsaṃ śambarahatya āvatam / (14.1) Par.?
yābhiḥ pūrbhidye trasadasyum āvataṃ tābhir ū ṣu ūtibhir aśvinā gatam // (14.2) Par.?
yābhir vamraṃ vipipānam upastutaṃ kaliṃ yābhir vittajāniṃ duvasyathaḥ / (15.1) Par.?
yābhir vyaśvam uta pṛthim āvataṃ tābhir ū ṣu ūtibhir aśvinā gatam // (15.2) Par.?
yābhir narā śayave yābhir atraye yābhiḥ purā manave gātum īṣathuḥ / (16.1) Par.?
yābhiḥ śārīr ājataṃ syūmaraśmaye tābhir ū ṣu ūtibhir aśvinā gatam // (16.2) Par.?
yābhiḥ paṭharvā jaṭharasya majmanāgnir nādīdec cita iddho ajmann ā / (17.1) Par.?
yābhiḥ śaryātam avatho mahādhane tābhir ū ṣu ūtibhir aśvinā gatam // (17.2) Par.?
yābhir aṅgiro manasā niraṇyatho 'graṃ gacchatho vivare goarṇasaḥ / (18.1) Par.?
yābhir manuṃ śūram iṣā samāvataṃ tābhir ū ṣu ūtibhir aśvinā gatam // (18.2) Par.?
yābhiḥ patnīr vimadāya nyūhathur ā gha vā yābhir aruṇīr aśikṣatam / (19.1) Par.?
yābhiḥ sudāsa ūhathuḥ sudevyaṃ tābhir ū ṣu ūtibhir aśvinā gatam // (19.2) Par.?
yābhiḥ śantātī bhavatho dadāśuṣe bhujyuṃ yābhir avatho yābhir adhrigum / (20.1) Par.?
omyāvatīṃ subharām ṛtastubhaṃ tābhir ū ṣu ūtibhir aśvinā gatam // (20.2) Par.?
yābhiḥ kṛśānum asane duvasyatho jave yābhir yūno arvantam āvatam / (21.1) Par.?
madhu priyam bharatho yat saraḍbhyas tābhir ū ṣu ūtibhir aśvinā gatam // (21.2) Par.?
yābhir naraṃ goṣuyudhaṃ nṛṣāhye kṣetrasya sātā tanayasya jinvathaḥ / (22.1) Par.?
yābhī rathāṁ avatho yābhir arvatas tābhir ū ṣu ūtibhir aśvinā gatam // (22.2) Par.?
yābhiḥ kutsam ārjuneyaṃ śatakratū pra turvītim pra ca dabhītim āvatam / (23.1) Par.?
yābhir dhvasantim puruṣantim āvataṃ tābhir ū ṣu ūtibhir aśvinā gatam // (23.2) Par.?
apnasvatīm aśvinā vācam asme kṛtaṃ no dasrā vṛṣaṇā manīṣām / (24.1) Par.?
adyūtye 'vase ni hvaye vāṃ vṛdhe ca no bhavataṃ vājasātau // (24.2) Par.?
dyubhir aktubhiḥ pari pātam asmān ariṣṭebhir aśvinā saubhagebhiḥ / (25.1) Par.?
div
i.p.m.
aktu
i.p.m.
pari
indecl.

2. du., Pre. imp.
root
mad
ac.p.a.
aśvin
v.d.m.
saubhaga.
i.p.n.
tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ // (25.2) Par.?
tad
ac.s.n.
mad
d.p.a.
mitra
n.s.m.
varuṇa
n.s.m.
mah
3. pl., Perf. imp.
root
aditi
n.s.f.
sindhu
n.s.m.
uta
indecl.
div.
n.s.m.
Duration=0.1067898273468 secs.