Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Agni

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10287
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yathā hotar manuṣo devatātā yajñebhiḥ sūno sahaso yajāsi / (1.1) Par.?
yathā
indecl.
hotṛ
v.s.m.
manus
g.s.m.
devatāti
l.s.f.
yajña
i.p.m.
sūnu
v.s.m.
← yaj (1.2) [vocative]
sahas
g.s.n.
yaj,
2. sg., Pre. sub.
← yaj (1.2) [advcl]
evā no adya samanā samānān uśann agna uśato yakṣi devān // (1.2) Par.?
eva
indecl.
mad
d.p.a.
adya
indecl.
samanā
indecl.
samāna
ac.p.m.
vaś
Pre. ind., n.s.m.
agni
v.s.m.
vaś
Pre. ind., ac.p.m.
yaj
2. sg., Pre. sub.
root
→ yaj (1.1) [advcl:manner]
→ sūnu (1.1) [vocative]
deva.
ac.p.m.
sa no vibhāvā cakṣaṇir na vastor agnir vandāru vedyaś cano dhāt / (2.1) Par.?
viśvāyur yo amṛto martyeṣūṣarbhud bhūd atithir jātavedāḥ // (2.2) Par.?
dyāvo na yasya panayanty abhvam bhāsāṃsi vaste sūryo na śukraḥ / (3.1) Par.?
div
n.p.m.
na
indecl.
yad
g.s.m.
panay
3. pl., Pre. ind.
abhva
ac.s.n.
bhāsas
ac.p.n.
vas
3. sg., Pre. ind.
root
sūrya
n.s.m.
na
indecl.
śukra.
n.s.m.
vi ya inoty ajaraḥ pāvako 'śnasya cic chiśnathat pūrvyāṇi // (3.2) Par.?
vi
indecl.
yad
n.s.m.
i
3. sg., Pre. ind.
ajara
n.s.m.
pāvaka,
n.s.m.
aśna
g.s.m.
cit
indecl.
śnath
3. sg., red. aor.
root
pūrvya.
ac.p.n.
vadmā hi sūno asy admasadvā cakre agnir januṣājmānnam / (4.1) Par.?
sa tvaṃ na ūrjasana ūrjaṃ dhā rājeva jer avṛke kṣeṣy antaḥ // (4.2) Par.?
nitikti yo vāraṇam annam atti vāyur na rāṣṭry aty ety aktūn / (5.1) Par.?
nitikti
indecl.
yad
n.s.m.
vāraṇa
ac.s.n.
anna
ac.s.n.
ad,
3. sg., Pre. ind.
vāyu
n.s.m.
na
indecl.
ati
indecl.
i
3. sg., Pre. ind.
root
aktu.
ac.p.m.
turyāma yas ta ādiśām arātīr atyo na hrutaḥ patataḥ parihrut // (5.2) Par.?
tur,
1. pl., Pre. opt.
root
yad
n.s.m.
tvad
g.s.a.
ādiś
g.p.f.
arāti,
n.s.m.
atya
n.s.m.
na
indecl.
hrut
ac.p.f.
pat
Pre. ind., ac.p.m.
parihrut.
n.s.m.
ā sūryo na bhānumadbhir arkair agne tatantha rodasī vi bhāsā / (6.1) Par.?
ā
indecl.
sūrya
n.s.m.
na
indecl.
bhānumat
i.p.m.
arka
i.p.m.
agni
v.s.m.
tan
2. sg., Perf.
root
rodas
ac.d.n.
vi
indecl.
bhās.
i.s.f.
citro nayat pari tamāṃsy aktaḥ śociṣā patmann auśijo na dīyan // (6.2) Par.?
citra
n.s.m.

3. sg., Impf.
root
pari
indecl.
tamas
ac.p.n.
añj
PPP, n.s.m.
śocis
i.s.n.
patman
l.s.n.
auśija
n.s.m.
na
indecl.
.
Pre. ind., n.s.m.
tvāṃ hi mandratamam arkaśokair vavṛmahe mahi naḥ śroṣy agne / (7.1) Par.?
indraṃ na tvā śavasā devatā vāyum pṛṇanti rādhasā nṛtamāḥ // (7.2) Par.?
nū no agne 'vṛkebhiḥ svasti veṣi rāyaḥ pathibhiḥ parṣy aṃhaḥ / (8.1) Par.?
tā sūribhyo gṛṇate rāsi sumnam madema śatahimāḥ suvīrāḥ // (8.2) Par.?
Duration=0.12570691108704 secs.