UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
Agni
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10287
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
yathā hotar manuṣo devatātā yajñebhiḥ sūno sahaso yajāsi / (1.1)
Par.?
evā no adya samanā samānān uśann agna uśato yakṣi devān // (1.2) Par.?
sa no vibhāvā cakṣaṇir na vastor agnir vandāru vedyaś cano dhāt / (2.1)
Par.?
viśvāyur yo amṛto martyeṣūṣarbhud bhūd atithir jātavedāḥ // (2.2)
Par.?
dyāvo na yasya panayanty abhvam bhāsāṃsi vaste sūryo na śukraḥ / (3.1)
Par.?
vi ya inoty ajaraḥ pāvako 'śnasya cic chiśnathat pūrvyāṇi // (3.2)
Par.?
vadmā hi sūno asy admasadvā cakre agnir januṣājmānnam / (4.1)
Par.?
sa tvaṃ na ūrjasana ūrjaṃ dhā rājeva jer avṛke kṣeṣy antaḥ // (4.2)
Par.?
nitikti yo vāraṇam annam atti vāyur na rāṣṭry aty ety aktūn / (5.1)
Par.?
turyāma yas ta ādiśām arātīr atyo na hrutaḥ patataḥ parihrut // (5.2)
Par.?
ā sūryo na bhānumadbhir arkair agne tatantha rodasī vi bhāsā / (6.1)
Par.?
citro nayat pari tamāṃsy aktaḥ śociṣā patmann auśijo na dīyan // (6.2)
Par.?
tvāṃ hi mandratamam arkaśokair vavṛmahe mahi naḥ śroṣy agne / (7.1)
Par.?
indraṃ na tvā śavasā devatā vāyum pṛṇanti rādhasā nṛtamāḥ // (7.2)
Par.?
nū no agne 'vṛkebhiḥ svasti veṣi rāyaḥ pathibhiḥ parṣy aṃhaḥ / (8.1)
Par.?
tā sūribhyo gṛṇate rāsi sumnam madema śatahimāḥ suvīrāḥ // (8.2)
Par.?
Duration=0.12570691108704 secs.