UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
Agni
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10352
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
pra navyasā sahasaḥ sūnum acchā yajñena gātum ava icchamānaḥ / (1.1)
Par.?
vṛścadvanaṃ kṛṣṇayāmaṃ ruśantaṃ vītī hotāraṃ divyaṃ jigāti // (1.2)
Par.?
sa śvitānas tanyatū rocanasthā ajarebhir nānadadbhir yaviṣṭhaḥ / (2.1)
Par.?
yaḥ pāvakaḥ purutamaḥ purūṇi pṛthūny agnir anuyāti bharvan // (2.2)
Par.?
vi te viṣvag vātajūtāso agne bhāmāsaḥ śuce śucayaś caranti / (3.1)
Par.?
tuvimrakṣāso divyā navagvā vanā vananti dhṛṣatā rujantaḥ // (3.2)
Par.?
ye te śukrāsaḥ śucayaḥ śuciṣmaḥ kṣāṃ vapanti viṣitāso aśvāḥ / (4.1)
Par.?
adha bhramas ta urviyā vi bhāti yātayamāno adhi sānu pṛśneḥ // (4.2)
Par.?
adha jihvā pāpatīti pra vṛṣṇo goṣuyudho nāśaniḥ sṛjānā / (5.1)
Par.?
śūrasyeva prasitiḥ kṣātir agner durvartur bhīmo dayate vanāni // (5.2) Par.?
ā bhānunā pārthivāni jrayāṃsi mahas todasya dhṛṣatā tatantha / (6.1)
Par.?
sa bādhasvāpa bhayā sahobhi spṛdho vanuṣyan vanuṣo ni jūrva // (6.2)
Par.?
sa citra citraṃ citayantam asme citrakṣatra citratamaṃ vayodhām / (7.1)
Par.?
candraṃ rayim puruvīram bṛhantaṃ candra candrābhir gṛṇate yuvasva // (7.2)
Par.?
Duration=0.1017849445343 secs.