Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Uṣas

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10274
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
idaṃ śreṣṭhaṃ jyotiṣāṃ jyotir āgāc citraḥ praketo ajaniṣṭa vibhvā / (1.1) Par.?
idam
n.s.n.
jyotis
g.p.n.
jyotis
n.s.n.
āgā.
3. sg., root aor.
root
citra
n.s.m.
praketa
n.s.m.
jan
3. sg., is-aor.
root
vibhvan.
n.s.m.
yathā prasūtā savituḥ savāyaṁ evā rātry uṣase yonim āraik // (1.2) Par.?
yathā
indecl.
prasū
PPP, n.s.f.
savitṛ
g.s.m.
sava,
d.s.m.
eva
indecl.
rātri
n.s.f.
uṣas
d.s.f.
yoni
ac.s.f.
ric.
3. sg., s-aor.
root
ruśadvatsā ruśatī śvetyāgād āraig u kṛṣṇā sadanāny asyāḥ / (2.1) Par.?
samānabandhū amṛte anūcī dyāvā varṇaṃ carata āmināne // (2.2) Par.?
samāno adhvā svasror anantas tam anyānyā carato devaśiṣṭe / (3.1) Par.?
na methete na tasthatuḥ sumeke naktoṣāsā samanasā virūpe // (3.2) Par.?
bhāsvatī netrī sūnṛtānām aceti citrā vi duro na āvaḥ / (4.1) Par.?
prārpyā jagad vy u no rāyo akhyad uṣā ajīgar bhuvanāni viśvā // (4.2) Par.?
jihmaśye caritave maghony ābhogaya iṣṭaye rāya u tvam / (5.1) Par.?
dabhram paśyadbhya urviyā vicakṣa uṣā ajīgar bhuvanāni viśvā // (5.2) Par.?
kṣatrāya tvaṃ śravase tvam mahīyā iṣṭaye tvam artham iva tvam ityai / (6.1) Par.?
visadṛśā jīvitābhipracakṣa uṣā ajīgar bhuvanāni viśvā // (6.2) Par.?
eṣā divo duhitā praty adarśi vyucchantī yuvatiḥ śukravāsāḥ / (7.1) Par.?
viśvasyeśānā pārthivasya vasva uṣo adyeha subhage vy uccha // (7.2) Par.?
parāyatīnām anv eti pātha āyatīnām prathamā śaśvatīnām / (8.1) Par.?
vyucchantī jīvam udīrayanty uṣā mṛtaṃ kaṃ cana bodhayantī // (8.2) Par.?
uṣo yad agniṃ samidhe cakartha vi yad āvaś cakṣasā sūryasya / (9.1) Par.?
yan mānuṣān yakṣyamāṇāṁ ajīgas tad deveṣu cakṛṣe bhadram apnaḥ // (9.2) Par.?
kiyāty ā yat samayā bhavāti yā vyūṣur yāś ca nūnaṃ vyucchān / (10.1) Par.?
anu pūrvāḥ kṛpate vāvaśānā pradīdhyānā joṣam anyābhir eti // (10.2) Par.?
īyuṣ ṭe ye pūrvatarām apaśyan vyucchantīm uṣasam martyāsaḥ / (11.1) Par.?
asmābhir ū nu praticakṣyābhūd o te yanti ye aparīṣu paśyān // (11.2) Par.?
yāvayaddveṣā ṛtapā ṛtejāḥ sumnāvarī sūnṛtā īrayantī / (12.1) Par.?
sumaṅgalīr bibhratī devavītim ihādyoṣaḥ śreṣṭhatamā vy uccha // (12.2) Par.?
śaśvat puroṣā vy uvāsa devy atho adyedaṃ vy āvo maghonī / (13.1) Par.?
atho vy ucchād uttarāṁ anu dyūn ajarāmṛtā carati svadhābhiḥ // (13.2) Par.?
vy añjibhir diva ātāsv adyaud apa kṛṣṇāṃ nirṇijaṃ devy āvaḥ / (14.1) Par.?
prabodhayanty aruṇebhir aśvair oṣā yāti suyujā rathena // (14.2) Par.?
āvahantī poṣyā vāryāṇi citraṃ ketuṃ kṛṇute cekitānā / (15.1) Par.?
īyuṣīṇām upamā śaśvatīnāṃ vibhātīnām prathamoṣā vy aśvait // (15.2) Par.?
ud īrdhvaṃ jīvo asur na āgād apa prāgāt tama ā jyotir eti / (16.1) Par.?
āraik panthāṃ yātave sūryāyāganma yatra pratiranta āyuḥ // (16.2) Par.?
syūmanā vāca ud iyarti vahniḥ stavāno rebha uṣaso vibhātīḥ / (17.1) Par.?
adyā tad uccha gṛṇate maghony asme āyur ni didīhi prajāvat // (17.2) Par.?
yā gomatīr uṣasaḥ sarvavīrā vyucchanti dāśuṣe martyāya / (18.1) Par.?
vāyor iva sūnṛtānām udarke tā aśvadā aśnavat somasutvā // (18.2) Par.?
mātā devānām aditer anīkaṃ yajñasya ketur bṛhatī vi bhāhi / (19.1) Par.?
praśastikṛd brahmaṇe no vy ucchā no jane janaya viśvavāre // (19.2) Par.?
yac citram apna uṣaso vahantījānāya śaśamānāya bhadram / (20.1) Par.?
tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ // (20.2) Par.?
Duration=0.112468957901 secs.