Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Rudra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10275
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
imā rudrāya tavase kapardine kṣayadvīrāya pra bharāmahe matīḥ / (1.1) Par.?
yathā śam asad dvipade catuṣpade viśvam puṣṭaṃ grāme asminn anāturam // (1.2) Par.?
mṛᄆā no rudrota no mayas kṛdhi kṣayadvīrāya namasā vidhema te / (2.1) Par.?
yac chaṃ ca yoś ca manur āyeje pitā tad aśyāma tava rudra praṇītiṣu // (2.2) Par.?
aśyāma te sumatiṃ devayajyayā kṣayadvīrasya tava rudra mīḍhvaḥ / (3.1) Par.?
sumnāyann id viśo asmākam ā carāriṣṭavīrā juhavāma te haviḥ // (3.2) Par.?
tveṣaṃ vayaṃ rudraṃ yajñasādhaṃ vaṅkuṃ kavim avase ni hvayāmahe / (4.1) Par.?
āre asmad daivyaṃ heᄆo asyatu sumatim id vayam asyā vṛṇīmahe // (4.2) Par.?
divo varāham aruṣaṃ kapardinaṃ tveṣaṃ rūpaṃ namasā ni hvayāmahe / (5.1) Par.?
haste bibhrad bheṣajā vāryāṇi śarma varma cchardir asmabhyaṃ yaṃsat // (5.2) Par.?
idam pitre marutām ucyate vacaḥ svādoḥ svādīyo rudrāya vardhanam / (6.1) Par.?
rāsvā ca no amṛta martabhojanaṃ tmane tokāya tanayāya mṛᄆa // (6.2) Par.?
mā no mahāntam uta mā no arbhakam mā na ukṣantam uta mā na ukṣitam / (7.1) Par.?
mā no vadhīḥ pitaram mota mātaram mā naḥ priyās tanvo rudra rīriṣaḥ // (7.2) Par.?
mā nas toke tanaye mā na āyau mā no goṣu mā no aśveṣu rīriṣaḥ / (8.1) Par.?
vīrān mā no rudra bhāmito vadhīr haviṣmantaḥ sadam it tvā havāmahe // (8.2) Par.?
upa te stomān paśupā ivākaraṃ rāsvā pitar marutāṃ sumnam asme / (9.1) Par.?
bhadrā hi te sumatir mṛᄆayattamāthā vayam ava it te vṛṇīmahe // (9.2) Par.?
āre te goghnam uta pūruṣaghnaṃ kṣayadvīra sumnam asme te astu / (10.1) Par.?
mṛᄆā ca no adhi ca brūhi devādhā ca naḥ śarma yaccha dvibarhāḥ // (10.2) Par.?
avocāma namo asmā avasyavaḥ śṛṇotu no havaṃ rudro marutvān / (11.1) Par.?
tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ // (11.2) Par.?
Duration=0.039041042327881 secs.