UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
Agni
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10363
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
yajasva hotar iṣito yajīyān agne bādho marutāṃ na prayukti / (1.1)
Par.?
ā no mitrāvaruṇā nāsatyā dyāvā hotrāya pṛthivī vavṛtyāḥ // (1.2)
Par.?
tvaṃ hotā mandratamo no adhrug antar devo vidathā martyeṣu / (2.1) Par.?
pāvakayā juhvā vahnir
āsāgne yajasva tanvaṃ tava svām // (2.2)
Par.?
dhanyā ciddhi tve dhiṣaṇā vaṣṭi pra devāñ janma gṛṇate yajadhyai / (3.1)
Par.?
vepiṣṭho aṅgirasāṃ yaddha vipro madhu cchando bhanati rebha iṣṭau // (3.2)
Par.?
adidyutat sv apāko vibhāvāgne yajasva rodasī urūcī / (4.1)
Par.?
āyuṃ na yaṃ namasā rātahavyā añjanti suprayasam pañca janāḥ // (4.2)
Par.?
vṛñje ha yan namasā barhir agnāv ayāmi srug ghṛtavatī suvṛktiḥ / (5.1)
Par.?
amyakṣi sadma sadane pṛthivyā aśrāyi yajñaḥ sūrye na cakṣuḥ // (5.2)
Par.?
daśasyā naḥ purvaṇīka hotar devebhir agne agnibhir idhānaḥ / (6.1)
Par.?
rāyaḥ sūno sahaso vāvasānā ati srasema vṛjanaṃ nāṃhaḥ // (6.2)
Par.?
Duration=0.041946172714233 secs.