Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Aśvins

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10285
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
nāsatyābhyām barhir iva pra vṛñje stomāṁ iyarmy abhriyeva vātaḥ / (1.1) Par.?
yāv arbhagāya vimadāya jāyāṃ senājuvā nyūhatū rathena // (1.2) Par.?
vīᄆupatmabhir āśuhemabhir vā devānāṃ vā jūtibhiḥ śāśadānā / (2.1) Par.?
tad rāsabho nāsatyā sahasram ājā yamasya pradhane jigāya // (2.2) Par.?
tugro ha bhujyum aśvinodameghe rayiṃ na kaścin mamṛvāṁ avāhāḥ / (3.1) Par.?
tam ūhathur naubhir ātmanvatībhir antarikṣaprudbhir apodakābhiḥ // (3.2) Par.?
tisraḥ kṣapas trir ahātivrajadbhir nāsatyā bhujyum ūhathuḥ pataṅgaiḥ / (4.1) Par.?
samudrasya dhanvann ārdrasya pāre tribhī rathaiḥ śatapadbhiḥ ṣaᄆaśvaiḥ // (4.2) Par.?
anārambhaṇe tad avīrayethām anāsthāne agrabhaṇe samudre / (5.1) Par.?
yad aśvinā ūhathur bhujyum astaṃ śatāritrāṃ nāvam ātasthivāṃsam // (5.2) Par.?
yam aśvinā dadathuḥ śvetam aśvam aghāśvāya śaśvad it svasti / (6.1) Par.?
tad vāṃ dātram mahi kīrtenyam bhūt paidvo vājī sadam id dhavyo aryaḥ // (6.2) Par.?
yuvaṃ narā stuvate pajriyāya kakṣīvate aradatam purandhim / (7.1) Par.?
kārotarāc chaphād aśvasya vṛṣṇaḥ śataṃ kumbhāṁ asiñcataṃ surāyāḥ // (7.2) Par.?
himenāgniṃ ghraṃsam avārayethām pitumatīm ūrjam asmā adhattam / (8.1) Par.?
ṛbīse atrim aśvināvanītam un ninyathuḥ sarvagaṇaṃ svasti // (8.2) Par.?
parāvataṃ nāsatyānudethām uccābudhnaṃ cakrathur jihmabāram / (9.1) Par.?
parāvat
ac.s.f.
nāsatya
v.d.m.
∞ nud.
2. du., Impf.
root
uccābudhna
ac.s.m.
kṛ
2. du., Perf.
root
jihma
comp.
∞ bāra.
ac.s.m.
kṣarann āpo na pāyanāya rāye sahasrāya tṛṣyate gotamasya // (9.2) Par.?
kṣar
3. pl., Pre. inj.
root
ap
n.p.f.
na
indecl.
pāyana
d.s.n.
rai
d.s.m.
sahasra
d.s.n.
tṛṣ
Pre. ind., d.s.n.
gotama.
g.s.m.
jujuruṣo nāsatyota vavrim prāmuñcataṃ drāpim iva cyavānāt / (10.1) Par.?
prātirataṃ jahitasyāyur dasrād it patim akṛṇutaṃ kanīnām // (10.2) Par.?
tad vāṃ narā śaṃsyaṃ rādhyaṃ cābhiṣṭiman nāsatyā varūtham / (11.1) Par.?
yad vidvāṃsā nidhim ivāpagūᄆham ud darśatād ūpathur vandanāya // (11.2) Par.?
tad vāṃ narā sanaye daṃsa ugram āviṣkṛṇomi tanyatur na vṛṣṭim / (12.1) Par.?
dadhyaṅ ha yan madhv ātharvaṇo vām aśvasya śīrṣṇā pra yad īm uvāca // (12.2) Par.?
ajohavīn nāsatyā karā vām mahe yāman purubhujā purandhiḥ / (13.1) Par.?
śrutaṃ tac chāsur iva vadhrimatyā hiraṇyahastam aśvināv adattam // (13.2) Par.?
āsno vṛkasya vartikām abhīke yuvaṃ narā nāsatyāmumuktam / (14.1) Par.?
uto kavim purubhujā yuvaṃ ha kṛpamāṇam akṛṇutaṃ vicakṣe // (14.2) Par.?
caritraṃ hi ver ivācchedi parṇam ājā khelasya paritakmyāyām / (15.1) Par.?
sadyo jaṅghām āyasīṃ viśpalāyai dhane hite sartave praty adhattam // (15.2) Par.?
śatam meṣān vṛkye cakṣadānam ṛjrāśvaṃ tam pitāndhaṃ cakāra / (16.1) Par.?
tasmā akṣī nāsatyā vicakṣa ādhattaṃ dasrā bhiṣajāv anarvan // (16.2) Par.?
ā vāṃ rathaṃ duhitā sūryasya kārṣmevātiṣṭhad arvatā jayantī / (17.1) Par.?
viśve devā anv amanyanta hṛdbhiḥ sam u śriyā nāsatyā sacethe // (17.2) Par.?
yad ayātaṃ divodāsāya vartir bharadvājāyāśvinā hayantā / (18.1) Par.?
revad uvāha sacano ratho vāṃ vṛṣabhaś ca śiṃśumāraś ca yuktā // (18.2) Par.?
rayiṃ sukṣatraṃ svapatyam āyuḥ suvīryaṃ nāsatyā vahantā / (19.1) Par.?
ā jahnāvīṃ samanasopa vājais trir ahno bhāgaṃ dadhatīm ayātam // (19.2) Par.?
pariviṣṭaṃ jāhuṣaṃ viśvataḥ sīṃ sugebhir naktam ūhathū rajobhiḥ / (20.1) Par.?
vibhindunā nāsatyā rathena vi parvatāṁ ajarayū ayātam // (20.2) Par.?
ekasyā vastor āvataṃ raṇāya vaśam aśvinā sanaye sahasrā / (21.1) Par.?
eka
g.s.f.
vastu
g.s.f.
av
2. du., Impf.
root
raṇa
d.s.m.
vaśa
ac.s.m.
aśvin
v.d.m.
sani
d.s.m.
sahasra.
ac.p.n.
nir ahataṃ ducchunā indravantā pṛthuśravaso vṛṣaṇāv arātīḥ // (21.2) Par.?
niḥ
indecl.
han
2. du., root aor.
root
ducchunā
ac.p.f.
indravat
n.d.m.
vṛṣan
v.d.m.
arāti.
ac.p.f.
śarasya cid ārcatkasyāvatād ā nīcād uccā cakrathuḥ pātave vāḥ / (22.1) Par.?
śayave cin nāsatyā śacībhir jasuraye staryam pipyathur gām // (22.2) Par.?
avasyate stuvate kṛṣṇiyāya ṛjūyate nāsatyā śacībhiḥ / (23.1) Par.?
paśuṃ na naṣṭam iva darśanāya viṣṇāpvaṃ dadathur viśvakāya // (23.2) Par.?
daśa rātrīr aśivenā nava dyūn avanaddhaṃ śnathitam apsv antaḥ / (24.1) Par.?
viprutaṃ rebham udani pravṛktam un ninyathuḥ somam iva sruveṇa // (24.2) Par.?
pra vāṃ daṃsāṃsy aśvināv avocam asya patiḥ syāṃ sugavaḥ suvīraḥ / (25.1) Par.?
pra
indecl.
tvad
g.d.a.
daṃsas
ac.p.n.
aśvin
v.d.m.
vac.
1. sg., them. aor.
root
idam
g.s.m.
pati
n.s.m.
as
1. sg., Pre. opt.
sugava
n.s.m.
su
indecl.
∞ vīra.
n.s.m.
uta paśyann aśnuvan dīrgham āyur astam ivej jarimāṇaṃ jagamyām // (25.2) Par.?
Duration=0.087797880172729 secs.