UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
Agni
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10366
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
tvad viśvā subhaga saubhagāny agne vi yanti vanino na vayāḥ / (1.1)
Par.?
śruṣṭī rayir vājo vṛtratūrye divo vṛṣṭir īḍyo rītir apām // (1.2) Par.?
tvam bhago na ā hi ratnam iṣe parijmeva kṣayasi dasmavarcāḥ / (2.1)
Par.?
agne mitro na bṛhata ṛtasyāsi kṣattā vāmasya deva bhūreḥ // (2.2)
Par.?
sa satpatiḥ śavasā hanti vṛtram agne vipro vi paṇer
bharti vājam / (3.1)
Par.?
yaṃ tvam praceta ṛtajāta rāyā sajoṣā naptrāpāṃ hinoṣi // (3.2)
Par.?
yas te sūno sahaso gīrbhir ukthair yajñair marto niśitiṃ vedyānaṭ / (4.1)
Par.?
viśvaṃ sa deva prati vāram agne dhatte dhānyam patyate vasavyaiḥ // (4.2)
Par.?
tā nṛbhya ā sauśravasā suvīrāgne sūno sahasaḥ puṣyase dhāḥ / (5.1)
Par.?
kṛṇoṣi yacchavasā bhūri paśvo vayo vṛkāyāraye jasuraye // (5.2)
Par.?
vadmā sūno sahaso no vihāyā agne tokaṃ tanayaṃ vāji no dāḥ / (6.1)
Par.?
viśvābhir gīrbhir abhi pūrtim aśyām madema śatahimāḥ suvīrāḥ // (6.2)
Par.?
Duration=0.13201117515564 secs.