Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Aśvins

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10288
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
madhvaḥ somasyāśvinā madāya pratno hotā vivāsate vām / (1.1) Par.?
madhu
g.s.m.
soma
g.s.m.
∞ aśvin
v.d.m.
mada
d.s.m.
pratna
n.s.m.
hotṛ
n.s.m.
vivās
3. sg., Pre. ind.
root
tvad.
ac.d.a.
barhiṣmatī rātir viśritā gīr iṣā yātaṃ nāsatyopa vājaiḥ // (1.2) Par.?
barhiṣmat
n.s.f.
root
rāti.
n.s.f.
viśri
PPP, n.s.f.
root
gir.
n.s.f.
iṣ
i.s.f.

2. du., Pre. imp.
root
nāsatya
v.s.m.
∞ upa
indecl.
vāja.
i.p.m.
yo vām aśvinā manaso javīyān rathaḥ svaśvo viśa ājigāti / (2.1) Par.?
yad
n.s.m.
tvad
g.d.a.
aśvin
v.d.m.
manas
ab.s.n.
javīyas
n.s.m.
ratha
n.s.m.
su
indecl.
∞ aśva
n.s.m.
viś
ac.p.f.
āgā.
3. sg., Pre. ind.
→ gam (2.2) [conj]
← tad (2.2) [acl]
yena gacchathaḥ sukṛto duroṇaṃ tena narā vartir asmabhyaṃ yātam // (2.2) Par.?
yad
i.s.m.
gam
2. du., Pre. ind.
← āgā (2.1) [conj]
su
indecl.
∞ kṛt
g.s.m.
duroṇa,
ac.s.n.
tad
i.s.m.
→ āgā (2.1) [acl:rel]
nṛ
v.d.m.
vartis
ac.s.n.
mad
d.p.a.
.
2. du., Pre. imp.
root
ṛṣiṃ narāv aṃhasaḥ pāñcajanyam ṛbīsād atrim muñcatho gaṇena / (3.1) Par.?
minantā dasyor aśivasya māyā anupūrvaṃ vṛṣaṇā codayantā // (3.2) Par.?
aśvaṃ na gūᄆham aśvinā durevair ṛṣiṃ narā vṛṣaṇā rebham apsu / (4.1) Par.?
aśva
ac.s.m.
← ri (4.2) [obl]
na
indecl.
guh
PPP, ac.s.m.
aśvin
v.d.m.
← ri (4.2) [vocative]
dureva
i.p.m.
ṛṣi
ac.s.m.
nṛ
v.d.m.
vṛṣan
v.d.m.
rebha
ac.s.m.
→ tad (4.2) [det]
→ vipru (4.2) [acl:attr]
← ri (4.2) [obj]
ap
l.p.f.
← vipru (4.2) [obl]
saṃ taṃ riṇītho viprutaṃ daṃsobhir na vāṃ jūryanti pūrvyā kṛtāni // (4.2) Par.?
sam
indecl.
tad
ac.s.m.
← rebha (4.1) [det]
ri
2. du., Pre. ind.
root
→ aśvin (4.1) [vocative]
→ rebha (4.1) [obj]
→ aśva (4.1) [obl:manner]
vipru
PPP, ac.s.m.
→ ap (4.1) [obl:loc]
← rebha (4.1) [acl]
daṃsas.
i.p.n.
na
indecl.
tvad
g.d.a.
jṛ
3. pl., Pre. ind.
root
pūrvya
n.p.n.
kṛta.
n.p.n.
suṣupvāṃsaṃ na nirṛter upasthe sūryaṃ na dasrā tamasi kṣiyantam / (5.1) Par.?
svap
Perf., ac.s.m.
→ rukma (5.2) [conj]
← vap (5.2) [obl]
na
indecl.
nirṛti
g.s.f.
upastha
l.s.n.
sūrya
ac.s.m.
na
indecl.
dasra
v.d.m.
← vap (5.2) [vocative]
tamas
l.s.n.
kṣi
Pre. ind., ac.s.m.
śubhe rukmaṃ na darśataṃ nikhātam ud ūpathur aśvinā vandanāya // (5.2) Par.?
śubh
Inf., indecl.
rukma
ac.s.n.
← svap (5.1) [conj]
na
indecl.
darśata
ac.s.n.
nikhan
PPP, ac.s.n.
ud
indecl.
vap
2. du., Perf.
root
→ svap (5.1) [obl:manner]
→ dasra (5.1) [vocative]
aśvin
v.d.m.
vandana.
d.s.n.
tad vāṃ narā śaṃsyam pajriyeṇa kakṣīvatā nāsatyā parijman / (6.1) Par.?
śaphād aśvasya vājino janāya śataṃ kumbhāṁ asiñcatam madhūnām // (6.2) Par.?
yuvaṃ narā stuvate kṛṣṇiyāya viṣṇāpvaṃ dadathur viśvakāya / (7.1) Par.?
ghoṣāyai cit pitṛṣade duroṇe patiṃ jūryantyā aśvināv adattam // (7.2) Par.?
yuvaṃ śyāvāya ruśatīm adattam mahaḥ kṣoṇasyāśvinā kaṇvāya / (8.1) Par.?
pravācyaṃ tad vṛṣaṇā kṛtaṃ vāṃ yan nārṣadāya śravo adhyadhattam // (8.2) Par.?
purū varpāṃsy aśvinā dadhānā ni pedava ūhathur āśum aśvam / (9.1) Par.?
sahasrasāṃ vājinam apratītam ahihanaṃ śravasyaṃ tarutram // (9.2) Par.?
etāni vāṃ śravasyā sudānū brahmāṅgūṣaṃ sadanaṃ rodasyoḥ / (10.1) Par.?
yad vām pajrāso aśvinā havante yātam iṣā ca viduṣe ca vājam // (10.2) Par.?
sūnor mānenāśvinā gṛṇānā vājaṃ viprāya bhuraṇā radantā / (11.1) Par.?
agastye brahmaṇā vāvṛdhānā saṃ viśpalāṃ nāsatyāriṇītam // (11.2) Par.?
kuha yāntā suṣṭutiṃ kāvyasya divo napātā vṛṣaṇā śayutrā / (12.1) Par.?
kuha
indecl.

Pre. ind., n.d.m.
root
suṣṭuti
ac.s.f.
root
kāvya
g.s.m.
div
g.s.m.
napāt
v.d.m.
vṛṣan
v.d.m.
śayutrā
indecl.
root
hiraṇyasyeva kalaśaṃ nikhātam ud ūpathur daśame aśvināhan // (12.2) Par.?
hiraṇya
g.s.n.
∞ iva
indecl.
kalaśa
ac.s.m.
nikhan
PPP, ac.s.m.
ud
indecl.
vap
2. du., Perf.
root
daśama
l.s.n.
aśvin
v.d.m.
∞ ahar.
l.s.n.
yuvaṃ cyavānam aśvinā jarantam punar yuvānaṃ cakrathuḥ śacībhiḥ / (13.1) Par.?
yuvo rathaṃ duhitā sūryasya saha śriyā nāsatyāvṛṇīta // (13.2) Par.?
yuvaṃ tugrāya pūrvyebhir evaiḥ punarmanyāv abhavataṃ yuvānā / (14.1) Par.?
yuvam bhujyum arṇaso niḥ samudrād vibhir ūhathur ṛjrebhir aśvaiḥ // (14.2) Par.?
ajohavīd aśvinā taugryo vām proᄆhaḥ samudram avyathir jaganvān / (15.1) Par.?
niṣ ṭam ūhathuḥ suyujā rathena manojavasā vṛṣaṇā svasti // (15.2) Par.?
ajohavīd aśvinā vartikā vām āsno yat sīm amuñcataṃ vṛkasya / (16.1) Par.?
vi jayuṣā yayathuḥ sānv adrer jātaṃ viṣvāco ahataṃ viṣeṇa // (16.2) Par.?
śatam meṣān vṛkye māmahānaṃ tamaḥ praṇītam aśivena pitrā / (17.1) Par.?
ākṣī ṛjrāśve aśvināv adhattaṃ jyotir andhāya cakrathur vicakṣe // (17.2) Par.?
śunam andhāya bharam ahvayat sā vṛkīr aśvinā vṛṣaṇā nareti / (18.1) Par.?
jāraḥ kanīna iva cakṣadāna ṛjrāśvaḥ śatam ekaṃ ca meṣān // (18.2) Par.?
mahī vām ūtir aśvinā mayobhūr uta srāmaṃ dhiṣṇyā saṃ riṇīthaḥ / (19.1) Par.?
athā yuvām id ahvayat purandhir āgacchataṃ sīṃ vṛṣaṇāv avobhiḥ // (19.2) Par.?
adhenuṃ dasrā staryaṃ viṣaktām apinvataṃ śayave aśvinā gām / (20.1) Par.?
yuvaṃ śacībhir vimadāya jāyāṃ ny ūhathuḥ purumitrasya yoṣām // (20.2) Par.?
yavaṃ vṛkeṇāśvinā vapanteṣaṃ duhantā manuṣāya dasrā / (21.1) Par.?
abhi dasyum bakureṇā dhamantoru jyotiś cakrathur āryāya // (21.2) Par.?
ātharvaṇāyāśvinā dadhīce 'śvyaṃ śiraḥ praty airayatam / (22.1) Par.?
sa vām madhu pra vocad ṛtāyan tvāṣṭraṃ yad dasrāv apikakṣyaṃ vām // (22.2) Par.?
sadā kavī sumatim ā cake vāṃ viśvā dhiyo aśvinā prāvatam me / (23.1) Par.?
asme rayiṃ nāsatyā bṛhantam apatyasācaṃ śrutyaṃ rarāthām // (23.2) Par.?
hiraṇyahastam aśvinā rarāṇā putraṃ narā vadhrimatyā adattam / (24.1) Par.?
tridhā ha śyāvam aśvinā vikastam uj jīvasa airayataṃ sudānū // (24.2) Par.?
etāni vām aśvinā vīryāṇi pra pūrvyāṇy āyavo 'vocan / (25.1) Par.?
brahma kṛṇvanto vṛṣaṇā yuvabhyāṃ suvīrāso vidatham ā vadema // (25.2) Par.?
Duration=0.13513708114624 secs.