Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Aśvins

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10298
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ā vāṃ ratham purumāyam manojuvaṃ jīrāśvaṃ yajñiyaṃ jīvase huve / (1.1) Par.?
sahasraketuṃ vaninaṃ śatadvasuṃ śruṣṭīvānaṃ varivodhām abhi prayaḥ // (1.2) Par.?
ūrdhvā dhītiḥ praty asya prayāmany adhāyi śasman sam ayanta ā diśaḥ / (2.1) Par.?
svadāmi gharmam prati yanty ūtaya ā vām ūrjānī ratham aśvināruhat // (2.2) Par.?
saṃ yan mithaḥ paspṛdhānāso agmata śubhe makhā amitā jāyavo raṇe / (3.1) Par.?
yuvor aha pravaṇe cekite ratho yad aśvinā vahathaḥ sūrim ā varam // (3.2) Par.?
yuvam bhujyum bhuramāṇaṃ vibhir gataṃ svayuktibhir nivahantā pitṛbhya ā / (4.1) Par.?
yāsiṣṭaṃ vartir vṛṣaṇā vijenyaṃ divodāsāya mahi ceti vām avaḥ // (4.2) Par.?
yuvor aśvinā vapuṣe yuvāyujaṃ rathaṃ vāṇī yematur asya śardhyam / (5.1) Par.?
ā vām patitvaṃ sakhyāya jagmuṣī yoṣāvṛṇīta jenyā yuvām patī // (5.2) Par.?
yuvaṃ rebham pariṣūter uruṣyatho himena gharmam paritaptam atraye / (6.1) Par.?
yuvaṃ śayor avasam pipyathur gavi pra dīrgheṇa vandanas tāry āyuṣā // (6.2) Par.?
yuvaṃ vandanaṃ nirṛtaṃ jaraṇyayā rathaṃ na dasrā karaṇā sam invathaḥ / (7.1) Par.?
tvad
n.d.a.
vandana
ac.s.m.
nirṛta
ac.s.m.
ratha
ac.s.m.
na
indecl.
dasra
v.d.m.
karaṇa
n.d.m.
sam
indecl.
inv.
2. du., Pre. ind.
root
kṣetrād ā vipraṃ janatho vipanyayā pra vām atra vidhate daṃsanā bhuvat // (7.2) Par.?
kṣetra
ab.s.n.
ā
indecl.
vipra
ac.s.m.
jan
2. du., Pre. ind.
root
vipanyayā
indecl.
pra.
indecl.
tvad
g.d.a.
atra
indecl.
vidh
Pre. ind., d.s.m.
daṃsanā
n.s.f.
bhū.
3. sg., them. aor.
root
agacchataṃ kṛpamāṇam parāvati pituḥ svasya tyajasā nibādhitam / (8.1) Par.?
svarvatīr ita ūtīr yuvor aha citrā abhīke abhavann abhiṣṭayaḥ // (8.2) Par.?
uta syā vām madhuman makṣikārapan made somasyauśijo huvanyati / (9.1) Par.?
yuvaṃ dadhīco mana ā vivāsatho 'thā śiraḥ prati vām aśvyaṃ vadat // (9.2) Par.?
yuvam pedave puruvāram aśvinā spṛdhāṃ śvetaṃ tarutāraṃ duvasyathaḥ / (10.1) Par.?
śaryair abhidyum pṛtanāsu duṣṭaraṃ carkṛtyam indram iva carṣaṇīsaham // (10.2) Par.?
Duration=0.055317878723145 secs.