Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10300
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
kad itthā nṝṃḥ pātraṃ devayatāṃ śravad giro aṅgirasāṃ turaṇyan / (1.1) Par.?
pra yad ānaḍ viśa ā harmyasyoru kraṃsate adhvare yajatraḥ // (1.2) Par.?
stambhīddha dyāṃ sa dharuṇam pruṣāyad ṛbhur vājāya draviṇaṃ naro goḥ / (2.1) Par.?
anu svajām mahiṣaś cakṣata vrām menām aśvasya pari mātaraṃ goḥ // (2.2) Par.?
nakṣaddhavam aruṇīḥ pūrvyaṃ rāṭ turo viśām aṅgirasām anu dyūn / (3.1) Par.?
takṣad vajraṃ niyutaṃ tastambhad dyāṃ catuṣpade naryāya dvipāde // (3.2) Par.?
asya made svaryaṃ dā ṛtāyāpīvṛtam usriyāṇām anīkam / (4.1) Par.?
yaddha prasarge trikakum nivartad apa druho mānuṣasya duro vaḥ // (4.2) Par.?
tubhyam payo yat pitarāv anītāṃ rādhaḥ suretas turaṇe bhuraṇyū / (5.1) Par.?
śuci yat te rekṇa āyajanta sabardughāyāḥ paya usriyāyāḥ // (5.2) Par.?
adha pra jajñe taraṇir mamattu pra rocy asyā uṣaso na sūraḥ / (6.1) Par.?
indur yebhir āṣṭa sveduhavyaiḥ sruveṇa siñcañ jaraṇābhi dhāma // (6.2) Par.?
svidhmā yad vanadhitir apasyāt sūro adhvare pari rodhanā goḥ / (7.1) Par.?
yaddha prabhāsi kṛtvyāṁ anu dyūn anarviśe paśviṣe turāya // (7.2) Par.?
aṣṭā maho diva ādo harī iha dyumnāsāham abhi yodhāna utsam / (8.1) Par.?
hariṃ yat te mandinaṃ dukṣan vṛdhe gorabhasam adribhir vātāpyam // (8.2) Par.?
tvam āyasam prati vartayo gor divo aśmānam upanītam ṛbhvā / (9.1) Par.?
kutsāya yatra puruhūta vanvañchuṣṇam anantaiḥ pariyāsi vadhaiḥ // (9.2) Par.?
purā yat sūras tamaso apītes tam adrivaḥ phaligaṃ hetim asya / (10.1) Par.?
śuṣṇasya cit parihitaṃ yad ojo divas pari sugrathitaṃ tad ādaḥ // (10.2) Par.?
anu tvā mahī pājasī acakre dyāvākṣāmā madatām indra karman / (11.1) Par.?
tvaṃ vṛtram āśayānaṃ sirāsu maho vajreṇa siṣvapo varāhum // (11.2) Par.?
tvam indra naryo yāṁ avo nṝn tiṣṭhā vātasya suyujo vahiṣṭhān / (12.1) Par.?
yaṃ te kāvya uśanā mandinaṃ dād vṛtrahaṇam pāryaṃ tatakṣa vajram // (12.2) Par.?
tvaṃ sūro harito rāmayo nṝn bharac cakram etaśo nāyam indra / (13.1) Par.?
prāsya pāraṃ navatiṃ nāvyānām api kartam avartayo 'yajyūn // (13.2) Par.?
tvaṃ no asyā indra durhaṇāyāḥ pāhi vajrivo duritād abhīke / (14.1) Par.?
pra no vājān rathyo aśvabudhyān iṣe yandhi śravase sūnṛtāyai // (14.2) Par.?
mā sā te asmat sumatir vi dasad vājapramahaḥ sam iṣo varanta / (15.1) Par.?
ā no bhaja maghavan goṣv aryo maṃhiṣṭhās te sadhamādaḥ syāma // (15.2) Par.?
Duration=0.080406904220581 secs.