UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
Agni
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10246
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
agne pāvaka rociṣā mandrayā deva jihvayā / (1.1)
Par.?
ā devān vakṣi yakṣi ca // (1.2)
Par.?
taṃ tvā ghṛtasnav īmahe citrabhāno svardṛśam / (2.1)
Par.?
devāṁ ā vītaye vaha // (2.2)
Par.?
vītihotraṃ tvā kave dyumantaṃ sam idhīmahi / (3.1)
Par.?
agne bṛhantam adhvare // (3.2) Par.?
agne viśvebhir ā gahi devebhir havyadātaye / (4.1)
Par.?
hotāraṃ tvā vṛṇīmahe // (4.2)
Par.?
yajamānāya sunvata āgne suvīryaṃ vaha / (5.1)
Par.?
devair ā satsi barhiṣi // (5.2)
Par.?
samidhānaḥ sahasrajid agne dharmāṇi puṣyasi / (6.1)
Par.?
devānāṃ dūta ukthyaḥ // (6.2)
Par.?
ny agniṃ jātavedasaṃ hotravāhaṃ yaviṣṭhyam / (7.1)
Par.?
dadhātā devam ṛtvijam // (7.2)
Par.?
pra yajña etv ānuṣag adyā devavyacastamaḥ / (8.1)
Par.?
stṛṇīta barhir āsade // (8.2)
Par.?
edam maruto aśvinā mitraḥ sīdantu varuṇaḥ / (9.1)
Par.?
devāsaḥ sarvayā viśā // (9.2)
Par.?
Duration=0.048698902130127 secs.