Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Viśve devāḥ

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10301
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pra vaḥ pāntaṃ raghumanyavo 'ndho yajñaṃ rudrāya mīᄆhuṣe bharadhvam / (1.1) Par.?
divo astoṣy asurasya vīrair iṣudhyeva maruto rodasyoḥ // (1.2) Par.?
patnīva pūrvahūtiṃ vāvṛdhadhyā uṣāsānaktā purudhā vidāne / (2.1) Par.?
starīr nātkaṃ vyutaṃ vasānā sūryasya śriyā sudṛśī hiraṇyaiḥ // (2.2) Par.?
mamattu naḥ parijmā vasarhā mamattu vāto apāṃ vṛṣaṇvān / (3.1) Par.?
śiśītam indrāparvatā yuvaṃ nas tan no viśve varivasyantu devāḥ // (3.2) Par.?
uta tyā me yaśasā śvetanāyai vyantā pāntauśijo huvadhyai / (4.1) Par.?
pra vo napātam apāṃ kṛṇudhvam pra mātarā rāspinasyāyoḥ // (4.2) Par.?
ā vo ruvaṇyum auśijo huvadhyai ghoṣeva śaṃsam arjunasya naṃśe / (5.1) Par.?
pra vaḥ pūṣṇe dāvana āṃ acchā voceya vasutātim agneḥ // (5.2) Par.?
śrutam me mitrāvaruṇā havemota śrutaṃ sadane viśvataḥ sīm / (6.1) Par.?
śrotu naḥ śroturātiḥ suśrotuḥ sukṣetrā sindhur adbhiḥ // (6.2) Par.?
stuṣe sā vāṃ varuṇa mitra rātir gavāṃ śatā pṛkṣayāmeṣu pajre / (7.1) Par.?
śrutarathe priyarathe dadhānāḥ sadyaḥ puṣṭiṃ nirundhānāso agman // (7.2) Par.?
asya stuṣe mahimaghasya rādhaḥ sacā sanema nahuṣaḥ suvīrāḥ / (8.1) Par.?
jano yaḥ pajrebhyo vājinīvān aśvāvato rathino mahyaṃ sūriḥ // (8.2) Par.?
jano yo mitrāvaruṇāv abhidhrug apo na vāṃ sunoty akṣṇayādhruk / (9.1) Par.?
jana
n.s.m.
yad
n.s.m.
abhidruh
n.s.m.
ap
ac.p.f.
na
indecl.
tvad
d.d.a.
su
3. sg., Pre. ind.
← tad (9.2) [acl]
∞ druh,
n.s.m.
svayaṃ sa yakṣmaṃ hṛdaye ni dhatta āpa yad īṃ hotrābhir ṛtāvā // (9.2) Par.?
svayam
indecl.
tad
n.s.m.
→ su (9.1) [acl:rel]
yakṣma
ac.s.m.
hṛdaya
l.s.n.
ni
indecl.
dhā,
3. sg., Pre. ind.
root
āp
3. sg., Perf.
yat
indecl.
īṃ
indecl.
hotrā
i.p.f.
ṛtāvan.
n.s.m.
sa vrādhato nahuṣo daṃsujūtaḥ śardhastaro narāṃ gūrtaśravāḥ / (10.1) Par.?
visṛṣṭarātir yāti bāᄆhasṛtvā viśvāsu pṛtsu sadam icchūraḥ // (10.2) Par.?
adha gmantā nahuṣo havaṃ sūreḥ śrotā rājāno amṛtasya mandrāḥ / (11.1) Par.?
nabhojuvo yan niravasya rādhaḥ praśastaye mahinā rathavate // (11.2) Par.?
etaṃ śardhaṃ dhāma yasya sūrer ity avocan daśatayasya naṃśe / (12.1) Par.?
dyumnāni yeṣu vasutātī rāran viśve sanvantu prabhṛtheṣu vājam // (12.2) Par.?
mandāmahe daśatayasya dhāser dvir yat pañca bibhrato yanty annā / (13.1) Par.?
kim iṣṭāśva iṣṭaraśmir eta īśānāsas taruṣa ṛñjate nṝn // (13.2) Par.?
hiraṇyakarṇam maṇigrīvam arṇas tan no viśve varivasyantu devāḥ / (14.1) Par.?
aryo giraḥ sadya ā jagmuṣīr osrāś cākantūbhayeṣv asme // (14.2) Par.?
catvāro mā maśarśārasya śiśvas trayo rājña āyavasasya jiṣṇoḥ / (15.1) Par.?
ratho vām mitrāvaruṇā dīrghāpsāḥ syūmagabhastiḥ sūro nādyaut // (15.2) Par.?
Duration=0.054425001144409 secs.