Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Uṣas

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10413
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pṛthū ratho dakṣiṇāyā ayojy ainaṃ devāso amṛtāso asthuḥ / (1.1) Par.?
kṛṣṇād ud asthād aryā vihāyāś cikitsantī mānuṣāya kṣayāya // (1.2) Par.?
pūrvā viśvasmād bhuvanād abodhi jayantī vājam bṛhatī sanutrī / (2.1) Par.?
uccā vy akhyad yuvatiḥ punarbhūr oṣā agan prathamā pūrvahūtau // (2.2) Par.?
yad adya bhāgaṃ vibhajāsi nṛbhya uṣo devi martyatrā sujāte / (3.1) Par.?
devo no atra savitā damūnā anāgaso vocati sūryāya // (3.2) Par.?
gṛhaṃ gṛham ahanā yāty acchā dive dive adhi nāmā dadhānā / (4.1) Par.?
siṣāsantī dyotanā śaśvad āgād agram agram id bhajate vasūnām // (4.2) Par.?
bhagasya svasā varuṇasya jāmir uṣaḥ sūnṛte prathamā jarasva / (5.1) Par.?
paścā sa daghyā yo aghasya dhātā jayema taṃ dakṣiṇayā rathena // (5.2) Par.?
ud īratāṃ sūnṛtā ut purandhīr ud agnayaḥ śuśucānāso asthuḥ / (6.1) Par.?
spārhā vasūni tamasāpagūᄆhāviṣkṛṇvanty uṣaso vibhātīḥ // (6.2) Par.?
apānyad ety abhy anyad eti viṣurūpe ahanī saṃ carete / (7.1) Par.?
parikṣitos tamo anyā guhākar adyaud uṣāḥ śośucatā rathena // (7.2) Par.?
sadṛśīr adya sadṛśīr id u śvo dīrghaṃ sacante varuṇasya dhāma / (8.1) Par.?
anavadyās triṃśataṃ yojanāny ekaikā kratum pari yanti sadyaḥ // (8.2) Par.?
jānaty ahnaḥ prathamasya nāma śukrā kṛṣṇād ajaniṣṭa śvitīcī / (9.1) Par.?
ṛtasya yoṣā na mināti dhāmāhar ahar niṣkṛtam ācarantī // (9.2) Par.?
kanyeva tanvā śāśadānāṃ eṣi devi devam iyakṣamāṇam / (10.1) Par.?
saṃsmayamānā yuvatiḥ purastād āvir vakṣāṃsi kṛṇuṣe vibhātī // (10.2) Par.?
susaṃkāśā mātṛmṛṣṭeva yoṣāvis tanvaṃ kṛṇuṣe dṛśe kam / (11.1) Par.?
bhadrā tvam uṣo vitaraṃ vy uccha na tat te anyā uṣaso naśanta // (11.2) Par.?
aśvāvatīr gomatīr viśvavārā yatamānā raśmibhiḥ sūryasya / (12.1) Par.?
parā ca yanti punar ā ca yanti bhadrā nāma vahamānā uṣāsaḥ // (12.2) Par.?
ṛtasya raśmim anuyacchamānā bhadram bhadraṃ kratum asmāsu dhehi / (13.1) Par.?
uṣo no adya suhavā vy ucchāsmāsu rāyo maghavatsu ca syuḥ // (13.2) Par.?
Duration=0.056318044662476 secs.