UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10795
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
juṣasva naḥ samidham agne adya śocā bṛhad yajataṃ dhūmam ṛṇvan / (1.1)
Par.?
upa spṛśa divyaṃ sānu stūpaiḥ saṃ raśmibhis tatanaḥ sūryasya // (1.2)
Par.?
narāśaṃsasya mahimānam eṣām upa stoṣāma yajatasya yajñaiḥ / (2.1)
Par.?
ye sukratavaḥ śucayo dhiyandhāḥ svadanti devā ubhayāni havyā // (2.2)
Par.?
īᄆenyaṃ vo asuraṃ sudakṣam antar dūtaṃ rodasī satyavācam / (3.1)
Par.?
manuṣvad agnim manunā samiddhaṃ sam adhvarāya sadam in mahema // (3.2)
Par.?
saparyavo bharamāṇā abhijñu pra vṛñjate namasā barhir agnau / (4.1)
Par.?
ājuhvānā ghṛtapṛṣṭham pṛṣadvad adhvaryavo haviṣā marjayadhvam // (4.2)
Par.?
svādhyo vi duro devayanto 'śiśrayū
rathayur devatātā / (5.1)
Par.?
pūrvī śiśuṃ na mātarā rihāṇe sam agruvo na samaneṣv añjan // (5.2)
Par.?
uta yoṣaṇe divye mahī na uṣāsānaktā sudugheva dhenuḥ / (6.1)
Par.?
barhiṣadā puruhūte maghonī ā yajñiye suvitāya śrayetām // (6.2)
Par.?
viprā yajñeṣu mānuṣeṣu kārū manye vāṃ jātavedasā yajadhyai / (7.1)
Par.?
ūrdhvaṃ no adhvaraṃ kṛtaṃ haveṣu tā deveṣu vanatho vāryāṇi // (7.2)
Par.?
ā bhāratī bhāratībhiḥ sajoṣā iᄆā devair manuṣyebhir agniḥ / (8.1)
Par.?
sarasvatī sārasvatebhir arvāk tisro devīr barhir edaṃ sadantu // (8.2)
Par.?
tan nas turīpam adha poṣayitnu deva tvaṣṭar vi rarāṇaḥ syasva / (9.1)
Par.?
yato vīraḥ karmaṇyaḥ sudakṣo yuktagrāvā jāyate devakāmaḥ // (9.2)
Par.?
vanaspate 'va sṛjopa devān agnir haviḥ śamitā sūdayāti / (10.1) Par.?
sed u hotā satyataro yajāti yathā devānāṃ janimāni veda // (10.2)
Par.?
ā yāhy agne samidhāno arvāṅ indreṇa devaiḥ sarathaṃ turebhiḥ / (11.1)
Par.?
barhir na āstām aditiḥ suputrā svāhā devā amṛtā mādayantām // (11.2)
Par.?
Duration=0.16501879692078 secs.