Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 10419
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
amandān stomān pra bhare manīṣā sindhāv adhi kṣiyato bhāvyasya / (1.1) Par.?
yo me sahasram amimīta savān atūrto rājā śrava icchamānaḥ // (1.2) Par.?
śataṃ rājño nādhamānasya niṣkāñchatam aśvān prayatān sadya ādam / (2.1) Par.?
śataṃ kakṣīvāṁ asurasya gonāṃ divi śravo 'jaram ā tatāna // (2.2) Par.?
upa mā śyāvāḥ svanayena dattā vadhūmanto daśa rathāso asthuḥ / (3.1) Par.?
ṣaṣṭiḥ sahasram anu gavyam āgāt sanat kakṣīvāṁ abhipitve ahnām // (3.2) Par.?
catvāriṃśad daśarathasya śoṇāḥ sahasrasyāgre śreṇiṃ nayanti / (4.1) Par.?
madacyutaḥ kṛśanāvato atyān kakṣīvanta ud amṛkṣanta pajrāḥ // (4.2) Par.?
pūrvām anu prayatim ā dade vas trīn yuktāṁ aṣṭāv aridhāyaso gāḥ / (5.1) Par.?
subandhavo ye viśyā iva vrā anasvantaḥ śrava aiṣanta pajrāḥ // (5.2) Par.?
āgadhitā parigadhitā yā kaśīkeva jaṅgahe / (6.1) Par.?
dadāti mahyaṃ yādurī yāśūnām bhojyā śatā // (6.2) Par.?
upopa me parā mṛśa mā me dabhrāṇi manyathāḥ / (7.1) Par.?
sarvāham asmi romaśā gandhārīṇām ivāvikā // (7.2) Par.?
Duration=0.055375099182129 secs.