Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Agni

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10422
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
agniṃ hotāram manye dāsvantaṃ vasuṃ sūnuṃ sahaso jātavedasaṃ vipraṃ na jātavedasam / (1.1) Par.?
ya ūrdhvayā svadhvaro devo devācyā kṛpā / (1.2) Par.?
ghṛtasya vibhrāṣṭim anu vaṣṭi śociṣājuhvānasya sarpiṣaḥ // (1.3) Par.?
yajiṣṭhaṃ tvā yajamānā huvema jyeṣṭham aṅgirasāṃ vipra manmabhir viprebhiḥ śukra manmabhiḥ / (2.1) Par.?
parijmānam iva dyāṃ hotāraṃ carṣaṇīnām / (2.2) Par.?
śociṣkeśaṃ vṛṣaṇaṃ yam imā viśaḥ prāvantu jūtaye viśaḥ // (2.3) Par.?
sa hi purū cid ojasā virukmatā dīdyāno bhavati druhantaraḥ paraśur na druhantaraḥ / (3.1) Par.?
vīᄆu cid yasya samṛtau śruvad vaneva yat sthiram / (3.2) Par.?
niḥṣahamāṇo yamate nāyate dhanvāsahā nāyate // (3.3) Par.?
dṛᄆhā cid asmā anu dur yathā vide tejiṣṭhābhir araṇibhir dāṣṭy avase 'gnaye dāṣṭy avase / (4.1) Par.?
dṛḍha
n.p.n.
cit
indecl.
idam
d.s.m.
anu
indecl.
,
3. pl., Aor. inj.
root
yathā
indecl.
vid.
3. sg., Pre. ind.
araṇi
i.p.f.
dāś
3. sg., Pre. ind.
root
avas
d.s.n.
agni.
d.s.m.
dāś
3. sg., Pre. ind.
root
avas.
d.s.n.
pra yaḥ purūṇi gāhate takṣad vaneva śociṣā / (4.2) Par.?
pra
indecl.
yad
n.s.m.
puru
ac.p.n.
gāh,
3. sg., Pre. ind.
takṣ
3. sg., Pre. inj.
root
vana
ac.p.n.
∞ iva
indecl.
śocis.
i.s.n.
sthirā cid annā ni riṇāty ojasā ni sthirāṇi cid ojasā // (4.3) Par.?
sthira
ac.p.n.
cit
indecl.
anna
ac.p.n.
ni
indecl.
ri
3. sg., Pre. ind.
root
ojas,
i.s.n.
ni
indecl.
sthira
ac.p.n.
cit
indecl.
ojas.
i.s.n.
tam asya pṛkṣam uparāsu dhīmahi naktaṃ yaḥ sudarśataro divātarād aprāyuṣe divātarāt / (5.1) Par.?
ād asyāyur grabhaṇavad vīᄆu śarma na sūnave / (5.2) Par.?
bhaktam abhaktam avo vyanto ajarā agnayo vyanto ajarāḥ // (5.3) Par.?
sa hi śardho na mārutaṃ tuviṣvaṇir apnasvatīṣūrvarāsv iṣṭanir ārtanāsv iṣṭaniḥ / (6.1) Par.?
ādaddhavyāny ādadir yajñasya ketur arhaṇā / (6.2) Par.?
adha smāsya harṣato hṛṣīvato viśve juṣanta panthāṃ naraḥ śubhe na panthām // (6.3) Par.?
dvitā yad īṃ kīstāso abhidyavo namasyanta upavocanta bhṛgavo mathnanto dāśā bhṛgavaḥ / (7.1) Par.?
agnir īśe vasūnāṃ śucir yo dharṇir eṣām / (7.2) Par.?
priyāṁ apidhīṃr vaniṣīṣṭa medhira ā vaniṣīṣṭa medhiraḥ // (7.3) Par.?
viśvāsāṃ tvā viśām patiṃ havāmahe sarvāsāṃ samānaṃ dampatim bhuje satyagirvāhasam bhuje / (8.1) Par.?
viśva
g.p.f.
tvad
ac.s.a.
→ atithi (8.2) [nmod:appos]
viś
g.p.f.
pati
ac.s.m.
hvā
1. pl., Pre. ind.
root
sarva
g.p.f.
samāna
ac.s.m.
dampati
ac.s.m.
bhuj
Inf., indecl.
satya
comp.
∞ gir
comp.
∞ vāhas
ac.s.m.
bhuj
Inf., indecl.
atithim mānuṣāṇām pitur na yasyāsayā / (8.2) Par.?
atithi
ac.s.m.
→ amṛta (8.3) [acl:rel]
← tvad (8.1) [nmod]
mānuṣa
g.p.m.
pitṛ
g.s.m.
← amṛta (8.3) [orphan]
na
indecl.
yad
g.s.m.
∞ āsayā
indecl.
← amṛta (8.3) [orphan]
amī ca viśve amṛtāsa ā vayo havyā deveṣv ā vayaḥ // (8.3) Par.?
adas
n.p.m.
ca
indecl.
viśva
n.p.m.
amṛta
n.p.m.
→ āsayā (8.2) [orphan]
→ pitṛ (8.2) [advcl]
→ pitṛ (8.2) [orphan]
← atithi (8.2) [acl]
ā
indecl.
vayas,
ac.s.n.
havya
n.p.n.
deva
l.p.m.
ā
indecl.
vayas.
n.s.n.
tvam agne sahasā sahantamaḥ śuṣmintamo jāyase devatātaye rayir na devatātaye / (9.1) Par.?
śuṣmintamo hi te mado dyumnintama uta kratuḥ / (9.2) Par.?
adha smā te pari caranty ajara śruṣṭīvāno nājara // (9.3) Par.?
pra vo mahe sahasā sahasvata uṣarbudhe paśuṣe nāgnaye stomo babhūtv agnaye / (10.1) Par.?
prati yad īṃ haviṣmān viśvāsu kṣāsu joguve / (10.2) Par.?
agre rebho na jarata ṛṣūṇāṃ jūrṇir hota ṛṣūṇām // (10.3) Par.?
sa no nediṣṭhaṃ dadṛśāna ā bharāgne devebhiḥ sacanāḥ sucetunā maho rāyaḥ sucetunā / (11.1) Par.?
mahi śaviṣṭha nas kṛdhi saṃcakṣe bhuje asyai / (11.2) Par.?
mahi stotṛbhyo maghavan suvīryam mathīr ugro na śavasā // (11.3) Par.?
Duration=0.094048023223877 secs.