UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
Indra
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10709
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
vṛṣā mada indre śloka ukthā sacā someṣu sutapā ṛjīṣī / (1.1)
Par.?
arcatryo maghavā nṛbhya ukthair dyukṣo rājā girām akṣitotiḥ // (1.2)
Par.?
taturir vīro naryo vicetāḥ śrotā havaṃ gṛṇata urvyūtiḥ / (2.1)
Par.?
vasuḥ śaṃso narāṃ kārudhāyā vājī stuto vidathe dāti vājam // (2.2) Par.?
akṣo na cakryoḥ śūra bṛhan pra te mahnā ririce rodasyoḥ / (3.1)
Par.?
vṛkṣasya nu te puruhūta vayā vy ūtayo ruruhur indra pūrvīḥ // (3.2)
Par.?
śacīvatas te puruśāka śākā gavām iva srutayaḥ saṃcaraṇīḥ / (4.1)
Par.?
vatsānāṃ na tantayas ta indra dāmanvanto adāmānaḥ sudāman // (4.2)
Par.?
anyad adya karvaram anyad u śvo 'sac ca san muhur ācakrir indraḥ / (5.1)
Par.?
mitro no atra varuṇaś ca pūṣāryo vaśasya paryetāsti // (5.2)
Par.?
vi tvad āpo na parvatasya pṛṣṭhād ukthebhir indrānayanta yajñaiḥ / (6.1)
Par.?
taṃ tvābhiḥ suṣṭutibhir vājayanta ājiṃ na jagmur girvāho aśvāḥ // (6.2)
Par.?
na yaṃ jaranti śarado na māsā na dyāva indram avakarśayanti / (7.1)
Par.?
vṛddhasya cid vardhatām asya tanū stomebhir ukthaiś ca śasyamānā // (7.2)
Par.?
na vīᄆave namate na sthirāya na śardhate dasyujūtāya
stavān / (8.1)
Par.?
ajrā indrasya girayaś cid ṛṣvā gambhīre cid bhavati gādham asmai // (8.2)
Par.?
gambhīreṇa na uruṇāmatrin preṣo yandhi sutapāvan vājān / (9.1)
Par.?
sthā ū ṣu ūrdhva ūtī ariṣaṇyann aktor vyuṣṭau paritakmyāyām // (9.2)
Par.?
sacasva nāyam avase abhīka ito vā tam indra pāhi riṣaḥ / (10.1)
Par.?
amā cainam araṇye pāhi riṣo madema śatahimāḥ suvīrāḥ // (10.2)
Par.?
Duration=0.051605939865112 secs.