Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10427
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
indrāya hi dyaur asuro anamnatendrāya mahī pṛthivī varīmabhir dyumnasātā varīmabhiḥ / (1.1) Par.?
indraṃ viśve sajoṣaso devāso dadhire puraḥ / (1.2) Par.?
indrāya viśvā savanāni mānuṣā rātāni santu mānuṣā // (1.3) Par.?
viśveṣu hi tvā savaneṣu tuñjate samānam ekaṃ vṛṣamaṇyavaḥ pṛthak svaḥ saniṣyavaḥ pṛthak / (2.1) Par.?
taṃ tvā nāvaṃ na parṣaṇiṃ śūṣasya dhuri dhīmahi / (2.2) Par.?
indraṃ na yajñaiś citayanta āyava stomebhir indram āyavaḥ // (2.3) Par.?
vi tvā tatasre mithunā avasyavo vrajasya sātā gavyasya niḥsṛjaḥ sakṣanta indra niḥsṛjaḥ / (3.1) Par.?
yad gavyantā dvā janā svar yantā samūhasi / (3.2) Par.?
āviṣ karikrad vṛṣaṇaṃ sacābhuvaṃ vajram indra sacābhuvam // (3.3) Par.?
viduṣ ṭe asya vīryasya pūravaḥ puro yad indra śāradīr avātiraḥ sāsahāno avātiraḥ / (4.1) Par.?
śāsas tam indra martyam ayajyuṃ śavasas pate / (4.2) Par.?
mahīm amuṣṇāḥ pṛthivīm imā apo mandasāna imā apaḥ // (4.3) Par.?
ād it te asya vīryasya carkiran madeṣu vṛṣann uśijo yad āvitha sakhīyato yad āvitha / (5.1) Par.?
cakartha kāram ebhyaḥ pṛtanāsu pravantave / (5.2) Par.?
te anyām anyāṃ nadyaṃ saniṣṇata śravasyantaḥ saniṣṇata // (5.3) Par.?
uto no asyā uṣaso juṣeta hy arkasya bodhi haviṣo havīmabhiḥ svarṣātā havīmabhiḥ / (6.1) Par.?
yad indra hantave mṛdho vṛṣā vajriñciketasi / (6.2) Par.?
ā me asya vedhaso navīyaso manma śrudhi navīyasaḥ // (6.3) Par.?
tvaṃ tam indra vāvṛdhāno asmayur amitrayantaṃ tuvijāta martyaṃ vajreṇa śūra martyam / (7.1) Par.?
jahi yo no aghāyati śṛṇuṣva suśravastamaḥ / (7.2) Par.?
riṣṭaṃ na yāmann apa bhūtu durmatir viśvāpa bhūtu durmatiḥ // (7.3) Par.?
Duration=0.055409908294678 secs.