Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10429
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tvayā vayam maghavan pūrvye dhana indra tvotāḥ sāsahyāma pṛtanyato vanuyāma vanuṣyataḥ / (1.1) Par.?
nediṣṭhe asminn ahany adhi vocā nu sunvate / (1.2) Par.?
asmin yajñe vi cayemā bhare kṛtaṃ vājayanto bhare kṛtam // (1.3) Par.?
svarjeṣe bhara āprasya vakmany uṣarbudhaḥ svasminn añjasi krāṇasya svasminn añjasi / (2.1) Par.?
ahann indro yathā vide śīrṣṇā śīrṣṇopavācyaḥ / (2.2) Par.?
ahar
l.s.n.
indra,
n.s.m.
yathā
indecl.
vid,
3. sg., Pre. ind.
śīrṣan
i.s.n.
∞ upavac.
Ger., n.s.m.
root
asmatrā te sadhryak santu rātayo bhadrā bhadrasya rātayaḥ // (2.3) Par.?
tat tu prayaḥ pratnathā te śuśukvanaṃ yasmin yajñe vāram akṛṇvata kṣayam ṛtasya vār asi kṣayam / (3.1) Par.?
vi tad vocer adha dvitāntaḥ paśyanti raśmibhiḥ / (3.2) Par.?
sa ghā vide anv indro gaveṣaṇo bandhukṣidbhyo gaveṣaṇaḥ // (3.3) Par.?
nū itthā te pūrvathā ca pravācyaṃ yad aṅgirobhyo 'vṛṇor apa vrajam indra śikṣann apa vrajam / (4.1) Par.?
aibhyaḥ samānyā diśāsmabhyaṃ jeṣi yotsi ca / (4.2) Par.?
sunvadbhyo randhayā kaṃ cid avrataṃ hṛṇāyantaṃ cid avratam // (4.3) Par.?
saṃ yaj janān kratubhiḥ śūra īkṣayad dhane hite taruṣanta śravasyavaḥ pra yakṣanta śravasyavaḥ / (5.1) Par.?
tasmā āyuḥ prajāvad id bādhe arcanty ojasā / (5.2) Par.?
indra okyaṃ didhiṣanta dhītayo devāṁ acchā na dhītayaḥ // (5.3) Par.?
yuvaṃ tam indrāparvatā puroyudhā yo naḥ pṛtanyād apa taṃ tam iddhataṃ vajreṇa taṃ tam iddhatam / (6.1) Par.?
dūre cattāya cchantsad gahanaṃ yad inakṣat / (6.2) Par.?
asmākaṃ śatrūn pari śūra viśvato darmā darṣīṣṭa viśvataḥ // (6.3) Par.?
Duration=0.047019958496094 secs.