Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10433
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ubhe punāmi rodasī ṛtena druho dahāmi sam mahīr anindrāḥ / (1.1) Par.?
abhivlagya yatra hatā amitrā vailasthānam pari tṛᄆhā aśeran // (1.2) Par.?
abhivlagyā cid adrivaḥ śīrṣā yātumatīnām / (2.1) Par.?
chindhi vaṭūriṇā padā mahāvaṭūriṇā padā // (2.2) Par.?
avāsām maghavañ jahi śardho yātumatīnām / (3.1) Par.?
vailasthānake armake mahāvailasthe armake // (3.2) Par.?
yāsāṃ tisraḥ pañcāśato 'bhivlaṅgair apāvapaḥ / (4.1) Par.?
tat su te manāyati takat su te manāyati // (4.2) Par.?
piśaṅgabhṛṣṭim ambhṛṇam piśācim indra sam mṛṇa / (5.1) Par.?
sarvaṃ rakṣo ni barhaya // (5.2) Par.?
avar maha indra dādṛhi śrudhī naḥ śuśoca hi dyauḥ kṣā na bhīṣāṁ adrivo ghṛṇān na bhīṣāṁ adrivaḥ / (6.1) Par.?
śuṣmintamo hi śuṣmibhir vadhair ugrebhir īyase / (6.2) Par.?
apūruṣaghno apratīta śūra satvabhis trisaptaiḥ śūra satvabhiḥ // (6.3) Par.?
vanoti hi sunvan kṣayam parīṇasaḥ sunvāno hi ṣmā yajaty ava dviṣo devānām ava dviṣaḥ / (7.1) Par.?
sunvāna it siṣāsati sahasrā vājy avṛtaḥ / (7.2) Par.?
sunvānāyendro dadāty ābhuvaṃ rayiṃ dadāty ābhuvam // (7.3) Par.?
Duration=0.057493925094604 secs.