UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
Indra
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10719
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
indraṃ vo naraḥ sakhyāya sepur maho yantaḥ sumataye cakānāḥ / (1.1)
Par.?
maho hi dātā vajrahasto asti mahām u raṇvam avase yajadhvam // (1.2)
Par.?
ā yasmin haste naryā mimikṣur ā rathe hiraṇyaye ratheṣṭhāḥ / (2.1)
Par.?
ā raśmayo gabhastyo sthūrayor ādhvann aśvāso vṛṣaṇo yujānāḥ // (2.2)
Par.?
śriye te pādā duva ā mimikṣur dhṛṣṇur vajrī śavasā dakṣiṇāvān / (3.1)
Par.?
vasāno atkaṃ surabhiṃ dṛśe kaṃ svar ṇa
nṛtav iṣiro babhūtha // (3.2)
Par.?
sa soma āmiślatamaḥ suto bhūd yasmin paktiḥ pacyate santi dhānāḥ / (4.1)
Par.?
indraṃ nara stuvanto brahmakārā ukthā śaṃsanto devavātatamāḥ // (4.2)
Par.?
na te antaḥ śavaso dhāyy asya vi tu bābadhe rodasī mahitvā / (5.1)
Par.?
ā tā sūriḥ pṛṇati tūtujāno yūthevāpsu samījamāna ūtī // (5.2)
Par.?
eved indraḥ suhava ṛṣvo astūtī anūtī hiriśipraḥ satvā / (6.1)
Par.?
evā hi jāto asamātyojāḥ purū ca vṛtrā hanati ni dasyūn // (6.2) Par.?
Duration=0.13768792152405 secs.