Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Vāta, Vāyu, wind

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10436
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
stīrṇam barhir upa no yāhi vītaye sahasreṇa niyutā niyutvate śatinībhir niyutvate / (1.1) Par.?
tubhyaṃ hi pūrvapītaye devā devāya yemire / (1.2) Par.?
pra te sutāso madhumanto asthiran madāya kratve asthiran // (1.3) Par.?
tubhyāyaṃ somaḥ paripūto adribhi spārhā vasānaḥ pari kośam arṣati śukrā vasāno arṣati / (2.1) Par.?
tavāyam bhāga āyuṣu somo deveṣu hūyate / (2.2) Par.?
vaha vāyo niyuto yāhy asmayur juṣāṇo yāhy asmayuḥ // (2.3) Par.?
ā no niyudbhiḥ śatinībhir adhvaraṃ sahasriṇībhir upa yāhi vītaye vāyo havyāni vītaye / (3.1) Par.?
tavāyam bhāga ṛtviyaḥ saraśmiḥ sūrye sacā / (3.2) Par.?
adhvaryubhir bharamāṇā ayaṃsata vāyo śukrā ayaṃsata // (3.3) Par.?
ā vāṃ ratho niyutvān vakṣad avase 'bhi prayāṃsi sudhitāni vītaye vāyo havyāni vītaye / (4.1) Par.?
pibatam madhvo andhasaḥ pūrvapeyaṃ hi vāṃ hitam / (4.2) Par.?
vāyav ā candreṇa rādhasā gatam indraś ca rādhasā gatam // (4.3) Par.?
ā vāṃ dhiyo vavṛtyur adhvarāṁ upemam indum marmṛjanta vājinam āśum atyaṃ na vājinam / (5.1) Par.?
ā
indecl.
tvad
ac.d.a.
dhī
n.p.f.
vṛt
3. pl., Perf. opt.
root
adhvara.
ac.p.m.
upa
indecl.
∞ idam
ac.s.m.
indu
ac.s.m.
marmṛj
3. pl., Pre. inj.
root
vājin
ac.s.m.
āśu
ac.s.m.
atya
ac.s.m.
na
indecl.
vājin.
ac.s.m.
teṣām pibatam asmayū ā no gantam ihotyā / (5.2) Par.?
tad
g.p.m.
→ suta (5.3) [acl:attr]

2. du., Pre. imp.
root
→ vāyu (5.3) [vocative]
→ tvad (5.3) [orphan]
→ tvad (5.3) [nsubj]
→ mada (5.3) [advcl:fin]
asmayu,
n.d.m.
ā
indecl.
mad
ac.p.a.
gam
2. du., Aor. imp.
iha
indecl.
∞ ūti,
i.s.f.
indravāyū sutānām adribhir yuvam madāya vājadā yuvam // (5.3) Par.?
indra
comp.
∞ vāyu
v.d.m.
← pā (5.2) [vocative]
suta
g.p.m.
← tad (5.2) [acl]
adri
i.p.m.
tvad
n.d.a.
← pā (5.2) [nsubj]
mada
d.s.m.
← pā (5.2) [advcl]
vāja
comp.
∞ 
n.d.m.
tvad.
n.d.a.
← pā (5.2) [orphan]
ime vāṃ somā apsv ā sutā ihādhvaryubhir bharamāṇā ayaṃsata vāyo śukrā ayaṃsata / (6.1) Par.?
idam
n.p.m.
tvad
d.d.a.
soma
n.p.m.
ap
l.p.f.
ā
indecl.
su
PPP, n.p.m.
root
iha
indecl.
∞ adhvaryu
i.p.m.
bhṛ
Pre. ind., n.p.m.
yam
3. pl., s-aor.
root
vāyu.
v.s.m.
śukra
n.p.m.
yam.
3. pl., s-aor.
root
ete vām abhy asṛkṣata tiraḥ pavitram āśavaḥ / (6.2) Par.?
yuvāyavo 'ti romāṇy avyayā somāso aty avyayā // (6.3) Par.?
ati vāyo sasato yāhi śaśvato yatra grāvā vadati tatra gacchataṃ gṛham indraś ca gacchatam / (7.1) Par.?
vi sūnṛtā dadṛśe rīyate ghṛtam ā pūrṇayā niyutā yātho adhvaram indraś ca yātho adhvaram // (7.2) Par.?
atrāha tad vahethe madhva āhutiṃ yam aśvattham upatiṣṭhanta jāyavo 'sme te santu jāyavaḥ / (8.1) Par.?
sākaṃ gāvaḥ suvate pacyate yavo na te vāya upa dasyanti dhenavo nāpa dasyanti dhenavaḥ // (8.2) Par.?
ime ye te su vāyo bāhvojaso 'ntar nadī te patayanty ukṣaṇo mahi vrādhanta ukṣaṇaḥ / (9.1) Par.?
idam
n.p.m.
yad
n.p.m.
tvad
g.s.a.
su
indecl.
vāyu
v.s.m.
bāhu
comp.
∞ ojas,
n.p.m.
antar
indecl.
nadī
l.s.f.
tad
n.p.m.
patay
3. pl., Pre. ind.
ukṣan.
n.p.m.
root
→ anāśu (9.2) [acl:rel]
mahi
ac.s.n.
vrādh
3. pl., Impf.
ukṣan,
n.p.m.
dhanvañ cid ye anāśavo jīrāś cid agiraukasaḥ / (9.2) Par.?
dhanvan
l.s.n.
cit
indecl.
yad
n.p.m.
anāśu
n.p.m.
→ durniyantu (9.3) [conj]
← ukṣan (9.1) [acl]
jīra
n.p.m.
cit
indecl.
agira
comp.
∞ oka
n.p.m.
sūryasyeva raśmayo durniyantavo hastayor durniyantavaḥ // (9.3) Par.?
sūrya
g.s.m.
∞ iva
indecl.
raśmi
n.p.m.
durniyantu
n.p.m.
← anāśu (9.2) [conj]
hasta
l.d.m.
durniyantu.
n.p.m.
Duration=0.0538170337677 secs.