UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
Indra
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10729
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
satrā madāsas tava viśvajanyāḥ satrā rāyo 'dha ye pārthivāsaḥ / (1.1)
Par.?
satrā vājānām abhavo vibhaktā yad deveṣu dhārayathā asuryam // (1.2)
Par.?
anu pra yeje jana ojo asya satrā dadhire anu vīryāya / (2.1)
Par.?
syūmagṛbhe dudhaye 'rvate ca kratuṃ vṛñjanty api vṛtrahatye // (2.2)
Par.?
taṃ sadhrīcīr ūtayo vṛṣṇyāni pauṃsyāni niyutaḥ saścur indram / (3.1)
Par.?
samudraṃ na sindhava ukthaśuṣmā uruvyacasaṃ gira ā viśanti // (3.2)
Par.?
sa rāyas khām upa sṛjā gṛṇānaḥ puruścandrasya tvam indra vasvaḥ / (4.1) Par.?
patir babhūthāsamo janānām eko viśvasya bhuvanasya rājā // (4.2)
Par.?
sa tu śrudhi śrutyā yo duvoyur dyaur na bhūmābhi rāyo aryaḥ / (5.1)
Par.?
aso yathā naḥ śavasā cakāno yuge yuge vayasā cekitānaḥ // (5.2)
Par.?
Duration=0.10456013679504 secs.