Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Agni

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10477
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vediṣade priyadhāmāya sudyute dhāsim iva pra bharā yonim agnaye / (1.1) Par.?
vastreṇeva vāsayā manmanā śuciṃ jyotīrathaṃ śukravarṇaṃ tamohanam // (1.2) Par.?
abhi dvijanmā trivṛd annam ṛjyate saṃvatsare vāvṛdhe jagdham ī punaḥ / (2.1) Par.?
anyasyāsā jihvayā jenyo vṛṣā ny anyena vanino mṛṣṭa vāraṇaḥ // (2.2) Par.?
kṛṣṇaprutau vevije asya sakṣitā ubhā tarete abhi mātarā śiśum / (3.1) Par.?
prācājihvaṃ dhvasayantaṃ tṛṣucyutam ā sācyaṃ kupayaṃ vardhanam pituḥ // (3.2) Par.?
mumukṣvo manave mānavasyate raghudruvaḥ kṛṣṇasītāsa ū juvaḥ / (4.1) Par.?
asamanā ajirāso raghuṣyado vātajūtā upa yujyanta āśavaḥ // (4.2) Par.?
ād asya te dhvasayanto vṛtherate kṛṣṇam abhvam mahi varpaḥ karikrataḥ / (5.1) Par.?
yat sīm mahīm avanim prābhi marmṛśad abhiśvasan stanayann eti nānadat // (5.2) Par.?
bhūṣan na yo 'dhi babhrūṣu namnate vṛṣeva patnīr abhy eti roruvat / (6.1) Par.?
ojāyamānas tanvaś ca śumbhate bhīmo na śṛṅgā davidhāva durgṛbhiḥ // (6.2) Par.?
sa saṃstiro viṣṭiraḥ saṃ gṛbhāyati jānann eva jānatīr nitya ā śaye / (7.1) Par.?
punar vardhante api yanti devyam anyad varpaḥ pitroḥ kṛṇvate sacā // (7.2) Par.?
tam agruvaḥ keśinīḥ saṃ hi rebhira ūrdhvās tasthur mamruṣīḥ prāyave punaḥ / (8.1) Par.?
tāsāṃ jarām pramuñcann eti nānadad asum paraṃ janayañ jīvam astṛtam // (8.2) Par.?
adhīvāsam pari mātū rihann aha tuvigrebhiḥ satvabhir yāti vi jrayaḥ / (9.1) Par.?
vayo dadhat padvate rerihat sadānu śyenī sacate vartanīr aha // (9.2) Par.?
asmākam agne maghavatsu dīdihy adha śvasīvān vṛṣabho damūnāḥ / (10.1) Par.?
avāsyā śiśumatīr adīder varmeva yutsu parijarbhurāṇaḥ // (10.2) Par.?
idam agne sudhitaṃ durdhitād adhi priyād u cin manmanaḥ preyo astu te / (11.1) Par.?
yat te śukraṃ tanvo rocate śuci tenāsmabhyaṃ vanase ratnam ā tvam // (11.2) Par.?
rathāya nāvam uta no gṛhāya nityāritrām padvatīṃ rāsy agne / (12.1) Par.?
asmākaṃ vīrāṁ uta no maghono janāṃś ca yā pārayāccharma yā ca // (12.2) Par.?
abhī no agna uktham ij juguryā dyāvākṣāmā sindhavaś ca svagūrtāḥ / (13.1) Par.?
gavyaṃ yavyaṃ yanto dīrghāheṣaṃ varam aruṇyo varanta // (13.2) Par.?
Duration=0.053119897842407 secs.