UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10293
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
vidā divo viṣyann adrim ukthair āyatyā uṣaso arcino guḥ / (1.1)
Par.?
apāvṛta vrajinīr ut svar gād vi duro mānuṣīr deva āvaḥ // (1.2)
Par.?
vi sūryo amatiṃ na śriyaṃ sād orvād gavām mātā jānatī gāt / (2.1)
Par.?
dhanvarṇaso nadyaḥ khādoarṇā sthūṇeva sumitā dṛṃhata dyauḥ // (2.2)
Par.?
asmā ukthāya parvatasya garbho mahīnāṃ januṣe pūrvyāya / (3.1)
Par.?
vi parvato jihīta sādhata dyaur āvivāsanto dasayanta bhūma // (3.2)
Par.?
sūktebhir vo vacobhir devajuṣṭair indrā nv agnī avase huvadhyai / (4.1)
Par.?
ukthebhir hi ṣmā kavayaḥ suyajñā āvivāsanto maruto yajanti // (4.2)
Par.?
eto nv adya sudhyo bhavāma pra ducchunā minavāmā varīyaḥ / (5.1)
Par.?
āre dveṣāṃsi sanutar dadhāmāyāma prāñco yajamānam accha // (5.2)
Par.?
etā dhiyaṃ kṛṇavāmā sakhāyo 'pa yā mātāṃ ṛṇuta vrajaṃ goḥ / (6.1)
Par.?
yayā manur viśiśipraṃ jigāya yayā vaṇig vaṅkur āpā purīṣam // (6.2)
Par.?
anūnod atra hastayato adrir ārcan yena daśa māso navagvāḥ / (7.1)
Par.?
ṛtaṃ yatī saramā gā avindad viśvāni satyāṅgirāś cakāra // (7.2)
Par.?
viśve asyā vyuṣi māhināyāḥ saṃ yad gobhir aṅgiraso navanta / (8.1)
Par.?
utsa āsām parame sadhastha ṛtasya pathā saramā vidad gāḥ // (8.2)
Par.?
ā sūryo yātu saptāśvaḥ kṣetraṃ yad asyorviyā dīrghayāthe / (9.1)
Par.?
raghuḥ śyenaḥ patayad andho acchā yuvā kavir dīdayad goṣu gacchan // (9.2)
Par.?
ā sūryo aruhac chukram arṇo 'yukta yad dharito vītapṛṣṭhāḥ / (10.1)
Par.?
udnā na nāvam anayanta dhīrā āśṛṇvatīr āpo arvāg atiṣṭhan // (10.2) Par.?
dhiyaṃ vo apsu dadhiṣe svarṣāṃ yayātaran daśa māso navagvāḥ / (11.1)
Par.?
ayā dhiyā syāma devagopā ayā dhiyā tuturyāmāty aṃhaḥ // (11.2)
Par.?
Duration=0.034150123596191 secs.