Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10832
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ud u brahmāṇy airata śravasyendraṃ samarye mahayā vasiṣṭha / (1.1) Par.?
ā yo viśvāni śavasā tatānopaśrotā ma īvato vacāṃsi // (1.2) Par.?
ayāmi ghoṣa indra devajāmir irajyanta yacchurudho vivāci / (2.1) Par.?
nahi svam āyuś cikite janeṣu tānīd aṃhāṃsy ati parṣy asmān // (2.2) Par.?
yuje rathaṃ gaveṣaṇaṃ haribhyām upa brahmāṇi jujuṣāṇam asthuḥ / (3.1) Par.?
vi bādhiṣṭa sya rodasī mahitvendro vṛtrāṇy apratī jaghanvān // (3.2) Par.?
āpaś cit pipyu staryo na gāvo nakṣann ṛtaṃ jaritāras ta indra / (4.1) Par.?
ap
n.p.f.
cit
indecl.
pyā
3. pl., Perf.
root
starī
n.p.f.
na
indecl.
go.
n.p.f.
nakṣ
3. pl., Pre. inj.
root
ṛta
ac.s.n.
jaritṛ
n.p.m.
tvad
g.s.a.
indra.
v.s.m.
yāhi vāyur na niyuto no acchā tvaṃ hi dhībhir dayase vi vājān // (4.2) Par.?

2. sg., Pre. imp.
root
vāyu
n.s.m.
na
indecl.
niyut
ac.p.f.
mad
ac.p.a.
acchā.
indecl.
tvad
n.s.a.
hi
indecl.
dhī
i.p.f.
day
2. sg., Pre. ind.
vi
indecl.
vāja.
ac.p.m.
te tvā madā indra mādayantu śuṣmiṇaṃ tuvirādhasaṃ jaritre / (5.1) Par.?
eko devatrā dayase hi martān asmiñchūra savane mādayasva // (5.2) Par.?
eved indraṃ vṛṣaṇaṃ vajrabāhuṃ vasiṣṭhāso abhy arcanty arkaiḥ / (6.1) Par.?
sa na stuto vīravad dhātu gomad yūyam pāta svastibhiḥ sadā naḥ // (6.2) Par.?
Duration=0.10272002220154 secs.