UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
Indra
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10832
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
ud u brahmāṇy airata śravasyendraṃ samarye mahayā vasiṣṭha / (1.1)
Par.?
ā yo viśvāni śavasā tatānopaśrotā ma īvato vacāṃsi // (1.2)
Par.?
ayāmi ghoṣa indra devajāmir irajyanta yacchurudho vivāci / (2.1)
Par.?
nahi svam āyuś cikite janeṣu tānīd aṃhāṃsy ati parṣy asmān // (2.2)
Par.?
yuje rathaṃ gaveṣaṇaṃ haribhyām upa brahmāṇi jujuṣāṇam asthuḥ / (3.1)
Par.?
vi bādhiṣṭa sya rodasī mahitvendro vṛtrāṇy apratī jaghanvān // (3.2)
Par.?
āpaś cit pipyu staryo na gāvo nakṣann ṛtaṃ jaritāras ta indra / (4.1)
Par.?
yāhi vāyur na niyuto no acchā tvaṃ hi dhībhir dayase vi vājān // (4.2)
Par.?
te tvā madā indra mādayantu śuṣmiṇaṃ tuvirādhasaṃ jaritre / (5.1) Par.?
eko devatrā dayase hi martān asmiñchūra savane mādayasva // (5.2)
Par.?
eved indraṃ vṛṣaṇaṃ vajrabāhuṃ vasiṣṭhāso abhy arcanty arkaiḥ / (6.1)
Par.?
sa na stuto vīravad dhātu gomad yūyam pāta svastibhiḥ sadā naḥ // (6.2)
Par.?
Duration=0.10272002220154 secs.