Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 10498
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
samiddho agna ā vaha devāṁ adya yatasruce / (1.1) Par.?
samindh
PPP, n.s.m.
agni
v.s.m.
ā
indecl.
vah
2. sg., Pre. imp.
root
deva
ac.p.m.
adya
indecl.
yam
PPP, comp.
∞ sruc.
d.s.m.
tantuṃ tanuṣva pūrvyaṃ sutasomāya dāśuṣe // (1.2) Par.?
tantu
ac.s.m.
tan
2. sg., Pre. imp.
root
pūrvya
ac.s.m.
su
PPP, comp.
∞ soma
d.s.m.
dāś.
Perf., d.s.m.
ghṛtavantam upa māsi madhumantaṃ tanūnapāt / (2.1) Par.?
yajñaṃ viprasya māvataḥ śaśamānasya dāśuṣaḥ // (2.2) Par.?
śuciḥ pāvako adbhuto madhvā yajñam mimikṣati / (3.1) Par.?
narāśaṃsas trir ā divo devo deveṣu yajñiyaḥ // (3.2) Par.?
īᄆito agna ā vahendraṃ citram iha priyam / (4.1) Par.?
iyaṃ hi tvā matir mamācchā sujihva vacyate // (4.2) Par.?
stṛṇānāso yatasruco barhir yajñe svadhvare / (5.1) Par.?
vṛñje devavyacastamam indrāya śarma saprathaḥ // (5.2) Par.?
vi śrayantām ṛtāvṛdhaḥ prayai devebhyo mahīḥ / (6.1) Par.?
pāvakāsaḥ puruspṛho dvāro devīr asaścataḥ // (6.2) Par.?
ā bhandamāne upāke naktoṣāsā supeśasā / (7.1) Par.?
yahvī ṛtasya mātarā sīdatām barhir ā sumat // (7.2) Par.?
mandrajihvā jugurvaṇī hotārā daivyā kavī / (8.1) Par.?
yajñaṃ no yakṣatām imaṃ sidhram adya divispṛśam // (8.2) Par.?
śucir deveṣv arpitā hotrā marutsu bhāratī / (9.1) Par.?
iᄆā sarasvatī mahī barhiḥ sīdantu yajñiyāḥ // (9.2) Par.?
tan nas turīpam adbhutam puru vāram puru tmanā / (10.1) Par.?
tvaṣṭā poṣāya vi ṣyatu rāye nābhā no asmayuḥ // (10.2) Par.?
avasṛjann upa tmanā devān yakṣi vanaspate / (11.1) Par.?
agnir havyā suṣūdati devo deveṣu medhiraḥ // (11.2) Par.?
pūṣaṇvate marutvate viśvadevāya vāyave / (12.1) Par.?
svāhā gāyatravepase havyam indrāya kartana // (12.2) Par.?
svāhākṛtāny ā gahy upa havyāni vītaye / (13.1) Par.?
indrā gahi śrudhī havaṃ tvāṃ havante adhvare // (13.2) Par.?
Duration=0.048430919647217 secs.