Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Agni

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10517
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tam pṛcchatā sa jagāmā sa veda sa cikitvāṁ īyate sā nv īyate / (1.1) Par.?
tasmin santi praśiṣas tasminn iṣṭayaḥ sa vājasya śavasaḥ śuṣmiṇas patiḥ // (1.2) Par.?
tam it pṛcchanti na simo vi pṛcchati sveneva dhīro manasā yad agrabhīt / (2.1) Par.?
na mṛṣyate prathamaṃ nāparaṃ vaco 'sya kratvā sacate apradṛpitaḥ // (2.2) Par.?
tam id gacchanti juhvas tam arvatīr viśvāny ekaḥ śṛṇavad vacāṃsi me / (3.1) Par.?
purupraiṣas taturir yajñasādhano 'cchidrotiḥ śiśur ādatta saṃ rabhaḥ // (3.2) Par.?
upasthāyaṃ carati yat samārata sadyo jātas tatsāra yujyebhiḥ / (4.1) Par.?
abhi śvāntam mṛśate nāndye mude yad īṃ gacchanty uśatīr apiṣṭhitam // (4.2) Par.?
sa īm mṛgo apyo vanargur upa tvacy upamasyāṃ ni dhāyi / (5.1) Par.?
vy abravīd vayunā martyebhyo 'gnir vidvāṁ ṛtaciddhi satyaḥ // (5.2) Par.?
Duration=0.023559093475342 secs.