Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): Indra
Show parallels Show headlines
Use dependency labeler
Chapter id: 10742
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
svāduṣ kilāyam madhumāṁ utāyaṃ tīvraḥ kilāyaṃ rasavāṁ utāyam / (1.1) Par.?
uto nv asya papivāṃsam indraṃ na kaścana sahata āhaveṣu // (1.2) Par.?
ayaṃ svādur iha madiṣṭha āsa yasyendro vṛtrahatye mamāda / (2.1) Par.?
purūṇi yaś cyautnā śambarasya vi navatiṃ nava ca dehyo han // (2.2) Par.?
ayam me pīta ud iyarti vācam ayam manīṣām uśatīm ajīgaḥ / (3.1) Par.?
ayaṃ ṣaᄆ urvīr amimīta dhīro na yābhyo bhuvanaṃ kac canāre // (3.2) Par.?
ayaṃ sa yo varimāṇam pṛthivyā varṣmāṇaṃ divo akṛṇod ayaṃ saḥ / (4.1) Par.?
ayam pīyūṣaṃ tisṛṣu pravatsu somo dādhārorv antarikṣam // (4.2) Par.?
ayaṃ vidac citradṛśīkam arṇaḥ śukrasadmanām uṣasām anīke / (5.1) Par.?
ayam mahān mahatā skambhanenod dyām astabhnād vṛṣabho marutvān // (5.2) Par.?
dhṛṣat piba kalaśe somam indra vṛtrahā śūra samare vasūnām / (6.1) Par.?
mādhyandine savana ā vṛṣasva rayisthāno rayim asmāsu dhehi // (6.2) Par.?
indra pra ṇaḥ puraeteva paśya pra no naya prataraṃ vasyo accha / (7.1) Par.?
bhavā supāro atipārayo no bhavā sunītir uta vāmanītiḥ // (7.2) Par.?
uruṃ no lokam anu neṣi vidvān svarvaj jyotir abhayaṃ svasti / (8.1) Par.?
ṛṣvā ta indra sthavirasya bāhū upa stheyāma śaraṇā bṛhantā // (8.2) Par.?
variṣṭhe na indra vandhure dhā vahiṣṭhayoḥ śatāvann aśvayor ā / (9.1) Par.?
iṣam ā vakṣīṣāṃ varṣiṣṭhām mā nas tārīn maghavan rāyo aryaḥ // (9.2) Par.?
indra mṛᄆa mahyaṃ jīvātum iccha codaya dhiyam ayaso na dhārām / (10.1) Par.?
yat kiṃ cāhaṃ tvāyur idaṃ vadāmi taj juṣasva kṛdhi mā devavantam // (10.2) Par.?
trātāram indram avitāram indraṃ have have suhavaṃ śūram indram / (11.1) Par.?
hvayāmi śakram puruhūtam indraṃ svasti no maghavā dhātv indraḥ // (11.2) Par.?
indraḥ sutrāmā svavāṁ avobhiḥ sumṛᄆīko bhavatu viśvavedāḥ / (12.1) Par.?
bādhatāṃ dveṣo abhayaṃ kṛṇotu suvīryasya patayaḥ syāma // (12.2) Par.?
tasya vayaṃ sumatau yajñiyasyāpi bhadre saumanase syāma / (13.1) Par.?
sa sutrāmā svavāṁ indro asme ārāc cid dveṣaḥ sanutar yuyotu // (13.2) Par.?
ava tve indra pravato normir giro brahmāṇi niyuto dhavante / (14.1) Par.?
urū na rādhaḥ savanā purūṇy apo gā vajrin yuvase sam indūn // (14.2) Par.?
ka īṃ stavat kaḥ pṛṇāt ko yajāte yad ugram in maghavā viśvahāvet / (15.1) Par.?
pādāv iva praharann anyam anyaṃ kṛṇoti pūrvam aparaṃ śacībhiḥ // (15.2) Par.?
śṛṇve vīra ugram ugraṃ damāyann anyam anyam atinenīyamānaḥ / (16.1) Par.?
edhamānadviᄆ ubhayasya rājā coṣkūyate viśa indro manuṣyān // (16.2) Par.?
parā pūrveṣāṃ sakhyā vṛṇakti vitarturāṇo aparebhir eti / (17.1) Par.?
anānubhūtīr avadhūnvānaḥ pūrvīr indraḥ śaradas tartarīti // (17.2) Par.?
rūpaṃ rūpam pratirūpo babhūva tad asya rūpam praticakṣaṇāya / (18.1) Par.?
indro māyābhiḥ pururūpa īyate yuktā hy asya harayaḥ śatā daśa // (18.2) Par.?
yujāno haritā rathe bhūri tvaṣṭeha rājati / (19.1) Par.?
ko viśvāhā dviṣataḥ pakṣa āsata utāsīneṣu sūriṣu // (19.2) Par.?
agavyūti kṣetram āganma devā urvī satī bhūmir aṃhūraṇābhūt / (20.1) Par.?
bṛhaspate pra cikitsā gaviṣṭāv itthā sate jaritra indra panthām // (20.2) Par.?
dive dive sadṛśīr anyam ardhaṃ kṛṣṇā asedhad apa sadmano jāḥ / (21.1) Par.?
ahan dāsā vṛṣabho vasnayantodavraje varcinaṃ śambaraṃ ca // (21.2) Par.?
prastoka in nu rādhasas ta indra daśa kośayīr daśa vājino 'dāt / (22.1) Par.?
divodāsād atithigvasya rādhaḥ śāmbaraṃ vasu praty agrabhīṣma // (22.2) Par.?
daśāśvān daśa kośān daśa vastrādhibhojanā / (23.1) Par.?
daśo hiraṇyapiṇḍān divodāsād asāniṣam // (23.2) Par.?
daśa rathān praṣṭimataḥ śataṃ gā atharvabhyaḥ / (24.1) Par.?
aśvathaḥ pāyave 'dāt // (24.2) Par.?
mahi rādho viśvajanyaṃ dadhānān bharadvājān sārñjayo abhy ayaṣṭa // (25.1) Par.?
vanaspate vīḍvaṅgo hi bhūyā asmatsakhā prataraṇaḥ suvīraḥ / (26.1) Par.?
gobhiḥ saṃnaddho asi vīᄆayasvāsthātā te jayatu jetvāni // (26.2) Par.?
divas pṛthivyāḥ pary oja udbhṛtaṃ vanaspatibhyaḥ pary ābhṛtaṃ sahaḥ / (27.1) Par.?
apām ojmānam pari gobhir āvṛtam indrasya vajraṃ haviṣā rathaṃ yaja // (27.2) Par.?
indrasya vajro marutām anīkam mitrasya garbho varuṇasya nābhiḥ / (28.1) Par.?
semāṃ no havyadātiṃ juṣāṇo deva ratha prati havyā gṛbhāya // (28.2) Par.?
upa śvāsaya pṛthivīm uta dyām purutrā te manutāṃ viṣṭhitaṃ jagat / (29.1) Par.?
sa dundubhe sajūr indreṇa devair dūrād davīyo apa sedha śatrūn // (29.2) Par.?
ā krandaya balam ojo na ā dhā ni ṣṭanihi duritā bādhamānaḥ / (30.1) Par.?
apa protha dundubhe ducchunā ita indrasya muṣṭir asi vīᄆayasva // (30.2) Par.?
āmūr aja pratyāvartayemāḥ ketumad dundubhir vāvadīti / (31.1) Par.?
sam aśvaparṇāś caranti no naro 'smākam indra rathino jayantu // (31.2) Par.?
Duration=0.51516008377075 secs.