Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Mitra, Varuṇa

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10538
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yuvaṃ vastrāṇi pīvasā vasāthe yuvor acchidrā mantavo ha sargāḥ / (1.1) Par.?
avātiratam anṛtāni viśva ṛtena mitrāvaruṇā sacethe // (1.2) Par.?
etac cana tvo vi ciketad eṣāṃ satyo mantraḥ kaviśasta ṛghāvān / (2.1) Par.?
triraśriṃ hanti caturaśrir ugro devanido ha prathamā ajūryan // (2.2) Par.?
apād eti prathamā padvatīnāṃ kas tad vām mitrāvaruṇā ciketa / (3.1) Par.?
garbho bhāram bharaty ā cid asya ṛtam piparty anṛtaṃ ni tārīt // (3.2) Par.?
prayantam it pari jāraṃ kanīnām paśyāmasi nopanipadyamānam / (4.1) Par.?
anavapṛgṇā vitatā vasānam priyam mitrasya varuṇasya dhāma // (4.2) Par.?
anaśvo jāto anabhīśur arvā kanikradat patayad ūrdhvasānuḥ / (5.1) Par.?
acittam brahma jujuṣur yuvānaḥ pra mitre dhāma varuṇe gṛṇantaḥ // (5.2) Par.?
ā dhenavo māmateyam avantīr brahmapriyam pīpayan sasminn ūdhan / (6.1) Par.?
pitvo bhikṣeta vayunāni vidvān āsāvivāsann aditim uruṣyet // (6.2) Par.?
ā vām mitrāvaruṇā havyajuṣṭiṃ namasā devāv avasā vavṛtyām / (7.1) Par.?
asmākam brahma pṛtanāsu sahyā asmākaṃ vṛṣṭir divyā supārā // (7.2) Par.?
Duration=0.03635311126709 secs.