Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra, Viṣṇu, Vishnuism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10549
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pra vaḥ pāntam andhaso dhiyāyate mahe śūrāya viṣṇave cārcata / (1.1) Par.?
pra
indecl.
tvad
g.p.a.
andhas
g.s.n.
dhiyāy
Pre. ind., d.s.m.
mah
d.s.m.
śūra
d.s.m.
→ sthā (1.2) [acl:rel]
viṣṇu
d.s.m.
ca
indecl.
∞ arc,
2. pl., Pre. imp.
root
yā sānuni parvatānām adābhyā mahas tasthatur arvateva sādhunā // (1.2) Par.?
yad
n.d.m.
sānu
l.s.n.
parvata
g.p.m.
adābhya
n.d.m.
mah
g.s.n.
sthā
3. du., Perf.
← śūra (1.1) [acl]
arvant
i.s.m.
∞ iva
indecl.
sādhu.
i.s.m.
tveṣam itthā samaraṇaṃ śimīvator indrāviṣṇū sutapā vām uruṣyati / (2.1) Par.?
yā martyāya pratidhīyamānam it kṛśānor astur asanām uruṣyathaḥ // (2.2) Par.?
tā īṃ vardhanti mahy asya pauṃsyaṃ ni mātarā nayati retase bhuje / (3.1) Par.?
dadhāti putro 'varam param pitur nāma tṛtīyam adhi rocane divaḥ // (3.2) Par.?
tat tad id asya pauṃsyaṃ gṛṇīmasīnasya trātur avṛkasya mīᄆhuṣaḥ / (4.1) Par.?
yaḥ pārthivāni tribhir id vigāmabhir uru kramiṣṭorugāyāya jīvase // (4.2) Par.?
dve id asya kramaṇe svardṛśo 'bhikhyāya martyo bhuraṇyati / (5.1) Par.?
tṛtīyam asya nakir ā dadharṣati vayaś cana patayantaḥ patatriṇaḥ // (5.2) Par.?
caturbhiḥ sākaṃ navatiṃ ca nāmabhiś cakraṃ na vṛttaṃ vyatīṃr avīvipat / (6.1) Par.?
bṛhaccharīro vimimāna ṛkvabhir yuvākumāraḥ praty ety āhavam // (6.2) Par.?
bṛhat
comp.
∞ śarīra
n.s.m.
vimā
Pre. ind., n.s.m.
ṛkvan
i.p.m.
yuvan
n.s.m.
∞ a
indecl.
∞ kumāra
n.s.m.
prati
indecl.
i
3. sg., Pre. ind.
root
āhava.
ac.s.m.
Duration=0.021854877471924 secs.