Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Viṣṇu, Vishnuism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10550
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhavā mitro na śevyo ghṛtāsutir vibhūtadyumna evayā u saprathāḥ / (1.1) Par.?
bhū
2. sg., Pre. imp.
root
mitra
n.s.m.
na
indecl.
śevya
n.s.m.
ghṛta
comp.
∞ āsuti
n.s.m.
vibhū
PPP, comp.
∞ dyumna
n.s.m.
eva
comp.
∞ 
n.s.m.
u
indecl.
saprathas.
n.s.m.
adhā te viṣṇo viduṣā cid ardhya stomo yajñaś ca rādhyo haviṣmatā // (1.2) Par.?
adha
indecl.
tvad
d.s.a.
viṣṇu
v.s.m.
vid
Perf., i.s.m.
cit
indecl.
ṛdh
Ger., v.s.m.
root
stoma
n.s.m.
yajña
n.s.m.
ca
indecl.
rādh
Ger., n.s.m.
haviṣmat.
i.s.m.
yaḥ pūrvyāya vedhase navīyase sumajjānaye viṣṇave dadāśati / (2.1) Par.?
yo jātam asya mahato mahi bravat sed u śravobhir yujyaṃ cid abhy asat // (2.2) Par.?
tam u stotāraḥ pūrvyaṃ yathā vida ṛtasya garbhaṃ januṣā pipartana / (3.1) Par.?
tad
ac.s.m.
u
indecl.
stu
3. pl., periphr. fut.
pūrvya
ac.s.m.
yathā
indecl.
vid
2. pl., Perf.
ṛta
g.s.n.
garbha
ac.s.m.
janus
i.s.m.
pṛ.
2. pl., Pre. imp.
root
āsya jānanto nāma cid vivaktana mahas te viṣṇo sumatim bhajāmahe // (3.2) Par.?
tam asya rājā varuṇas tam aśvinā kratuṃ sacanta mārutasya vedhasaḥ / (4.1) Par.?
dādhāra dakṣam uttamam aharvidaṃ vrajaṃ ca viṣṇuḥ sakhivāṁ aporṇute // (4.2) Par.?
ā yo vivāya sacathāya daivya indrāya viṣṇuḥ sukṛte sukṛttaraḥ / (5.1) Par.?
vedhā ajinvat triṣadhastha āryam ṛtasya bhāge yajamānam ābhajat // (5.2) Par.?
Duration=0.022566080093384 secs.