Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): Viśve devāḥ
Show parallels Show headlines
Use dependency labeler
Chapter id: 10756
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
na tad divā na pṛthivyānu manye na yajñena nota śamībhir ābhiḥ / (1.1) Par.?
ubjantu taṃ subhvaḥ parvatāso ni hīyatām atiyājasya yaṣṭā // (1.2) Par.?
ati vā yo maruto manyate no brahma vā yaḥ kriyamāṇaṃ ninitsāt / (2.1) Par.?
tapūṃṣi tasmai vṛjināni santu brahmadviṣam abhi taṃ śocatu dyauḥ // (2.2) Par.?
kim aṅga tvā brahmaṇaḥ soma gopāṃ kim aṅga tvāhur abhiśastipāṃ naḥ / (3.1) Par.?
kim aṅga naḥ paśyasi nidyamānān brahmadviṣe tapuṣiṃ hetim asya // (3.2) Par.?
avantu mām uṣaso jāyamānā avantu mā sindhavaḥ pinvamānāḥ / (4.1) Par.?
avantu mā parvatāso dhruvāso 'vantu mā pitaro devahūtau // (4.2) Par.?
viśvadānīṃ sumanasaḥ syāma paśyema nu sūryam uccarantam / (5.1) Par.?
tathā karad vasupatir vasūnāṃ devāṁ ohāno 'vasāgamiṣṭhaḥ // (5.2) Par.?
indro nediṣṭham avasāgamiṣṭhaḥ sarasvatī sindhubhiḥ pinvamānā / (6.1) Par.?
parjanyo na oṣadhībhir mayobhur agniḥ suśaṃsaḥ suhavaḥ piteva // (6.2) Par.?
viśve devāsa ā gata śṛṇutā ma imaṃ havam / (7.1) Par.?
edam barhir ni ṣīdata // (7.2) Par.?
yo vo devā ghṛtasnunā havyena pratibhūṣati / (8.1) Par.?
taṃ viśva upa gacchatha // (8.2) Par.?
upa naḥ sūnavo giraḥ śṛṇvantv amṛtasya ye / (9.1) Par.?
sumṛᄆīkā bhavantu naḥ // (9.2) Par.?
viśve devā ṛtāvṛdha ṛtubhir havanaśrutaḥ / (10.1) Par.?
juṣantāṃ yujyam payaḥ // (10.2) Par.?
stotram indro marudgaṇas tvaṣṭṛmān mitro aryamā / (11.1) Par.?
imā havyā juṣanta naḥ // (11.2) Par.?
imaṃ no agne adhvaraṃ hotar vayunaśo yaja / (12.1) Par.?
cikitvān daivyaṃ janam // (12.2) Par.?
viśve devāḥ śṛṇutemaṃ havam me ye antarikṣe ya upa dyavi ṣṭha / (13.1) Par.?
ye agnijihvā uta vā yajatrā āsadyāsmin barhiṣi mādayadhvam // (13.2) Par.?
viśve devā mama śṛṇvantu yajñiyā ubhe rodasī apāṃ napāc ca manma / (14.1) Par.?
mā vo vacāṃsi paricakṣyāṇi vocaṃ sumneṣv id vo antamā madema // (14.2) Par.?
ye ke ca jmā mahino ahimāyā divo jajñire apāṃ sadhasthe / (15.1) Par.?
te asmabhyam iṣaye viśvam āyuḥ kṣapa usrā varivasyantu devāḥ // (15.2) Par.?
agnīparjanyāv avataṃ dhiyam me 'smin have suhavā suṣṭutiṃ naḥ / (16.1) Par.?
iᄆām anyo janayad garbham anyaḥ prajāvatīr iṣa ā dhattam asme // (16.2) Par.?
stīrṇe barhiṣi samidhāne agnau sūktena mahā namasā vivāse / (17.1) Par.?
asmin no adya vidathe yajatrā viśve devā haviṣi mādayadhvam // (17.2) Par.?
Duration=0.27495503425598 secs.