Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 10579
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
asya vāmasya palitasya hotus tasya bhrātā madhyamo asty aśnaḥ / (1.1) Par.?
tṛtīyo bhrātā ghṛtapṛṣṭho asyātrāpaśyaṃ viśpatiṃ saptaputram // (1.2) Par.?
sapta yuñjanti ratham ekacakram eko aśvo vahati saptanāmā / (2.1) Par.?
trinābhi cakram ajaram anarvaṃ yatremā viśvā bhuvanādhi tasthuḥ // (2.2) Par.?
imaṃ ratham adhi ye sapta tasthuḥ saptacakraṃ sapta vahanty aśvāḥ / (3.1) Par.?
sapta svasāro abhi saṃ navante yatra gavāṃ nihitā sapta nāma // (3.2) Par.?
ko dadarśa prathamaṃ jāyamānam asthanvantaṃ yad anasthā bibharti / (4.1) Par.?
bhūmyā asur asṛg ātmā kva svit ko vidvāṃsam upa gāt praṣṭum etat // (4.2) Par.?
pākaḥ pṛcchāmi manasāvijānan devānām enā nihitā padāni / (5.1) Par.?
pāka
n.s.m.
pracch
1. sg., Pre. ind.
root
manas
i.s.n.
∞ a
indecl.
∞ vijñā
Pre. ind., n.s.m.
deva
g.p.m.
enad
ac.p.n.
nidhā
PPP, ac.p.n.
pada.
ac.p.n.
vatse baṣkaye 'dhi sapta tantūn vi tatnire kavaya otavā u // (5.2) Par.?
vatsa
l.s.m.
baṣkaya
l.s.m.
adhi
indecl.
saptan
ac.p.m.
tantu
ac.p.m.
vi
indecl.
tan
3. pl., Perf.
root
kavi
n.p.m.
ve
Inf., indecl.
u.
indecl.
acikitvāñcikituṣaś cid atra kavīn pṛcchāmi vidmane na vidvān / (6.1) Par.?
vi yas tastambha ṣaᄆ imā rajāṃsy ajasya rūpe kim api svid ekam // (6.2) Par.?
iha bravītu ya īm aṅga vedāsya vāmasya nihitam padaṃ veḥ / (7.1) Par.?
śīrṣṇaḥ kṣīraṃ duhrate gāvo asya vavriṃ vasānā udakam padāpuḥ // (7.2) Par.?
mātā pitaram ṛta ā babhāja dhīty agre manasā saṃ hi jagme / (8.1) Par.?
sā bībhatsur garbharasā nividdhā namasvanta id upavākam īyuḥ // (8.2) Par.?
yuktā mātāsīd dhuri dakṣiṇāyā atiṣṭhad garbho vṛjanīṣv antaḥ / (9.1) Par.?
amīmed vatso anu gām apaśyad viśvarūpyaṃ triṣu yojaneṣu // (9.2) Par.?
tisro mātṝs trīn pitṝn bibhrad eka ūrdhvas tasthau nem ava glāpayanti / (10.1) Par.?
mantrayante divo amuṣya pṛṣṭhe viśvavidaṃ vācam aviśvaminvām // (10.2) Par.?
dvādaśāraṃ nahi taj jarāya varvarti cakram pari dyām ṛtasya / (11.1) Par.?
ā putrā agne mithunāso atra sapta śatāni viṃśatiś ca tasthuḥ // (11.2) Par.?
pañcapādam pitaraṃ dvādaśākṛtiṃ diva āhuḥ pare ardhe purīṣiṇam / (12.1) Par.?
atheme anya upare vicakṣaṇaṃ saptacakre ṣaᄆara āhur arpitam // (12.2) Par.?
pañcāre cakre parivartamāne tasminn ā tasthur bhuvanāni viśvā / (13.1) Par.?
tasya nākṣas tapyate bhūribhāraḥ sanād eva na śīryate sanābhiḥ // (13.2) Par.?
sanemi cakram ajaraṃ vi vāvṛta uttānāyāṃ daśa yuktā vahanti / (14.1) Par.?
sūryasya cakṣū rajasaity āvṛtaṃ tasminn ārpitā bhuvanāni viśvā // (14.2) Par.?
sākañjānāṃ saptatham āhur ekajaṃ ṣaᄆ id yamā ṛṣayo devajā iti / (15.1) Par.?
teṣām iṣṭāni vihitāni dhāmaśa sthātre rejante vikṛtāni rūpaśaḥ // (15.2) Par.?
striyaḥ satīs tāṃ u me puṃsa āhuḥ paśyad akṣaṇvān na vi cetad andhaḥ / (16.1) Par.?
kavir yaḥ putraḥ sa īm ā ciketa yas tā vijānāt sa pituṣ pitāsat // (16.2) Par.?
avaḥ pareṇa para enāvareṇa padā vatsam bibhratī gaur ud asthāt / (17.1) Par.?
sā kadrīcī kaṃ svid ardham parāgāt kva svit sūte nahi yūthe antaḥ // (17.2) Par.?
avaḥ pareṇa pitaraṃ yo asyānuveda para enāvareṇa / (18.1) Par.?
kavīyamānaḥ ka iha pra vocad devam manaḥ kuto adhi prajātam // (18.2) Par.?
ye arvāñcas tāṁ u parāca āhur ye parāñcas tāṁ u arvāca āhuḥ / (19.1) Par.?
indraś ca yā cakrathuḥ soma tāni dhurā na yuktā rajaso vahanti // (19.2) Par.?
dvā suparṇā sayujā sakhāyā samānaṃ vṛkṣam pari ṣasvajāte / (20.1) Par.?
tayor anyaḥ pippalaṃ svādv atty anaśnann anyo abhi cākaśīti // (20.2) Par.?
yatrā suparṇā amṛtasya bhāgam animeṣaṃ vidathābhisvaranti / (21.1) Par.?
ino viśvasya bhuvanasya gopāḥ sa mā dhīraḥ pākam atrā viveśa // (21.2) Par.?
yasmin vṛkṣe madhvadaḥ suparṇā niviśante suvate cādhi viśve / (22.1) Par.?
tasyed āhuḥ pippalaṃ svādv agre tan non naśad yaḥ pitaraṃ na veda // (22.2) Par.?
yad gāyatre adhi gāyatram āhitaṃ traiṣṭubhād vā traiṣṭubhaṃ niratakṣata / (23.1) Par.?
yad vā jagaj jagaty āhitam padaṃ ya it tad vidus te amṛtatvam ānaśuḥ // (23.2) Par.?
gāyatreṇa prati mimīte arkam arkeṇa sāma traiṣṭubhena vākam / (24.1) Par.?
vākena vākaṃ dvipadā catuṣpadākṣareṇa mimate sapta vāṇīḥ // (24.2) Par.?
jagatā sindhuṃ divy astabhāyad rathantare sūryam pary apaśyat / (25.1) Par.?
gāyatrasya samidhas tisra āhus tato mahnā pra ririce mahitvā // (25.2) Par.?
upa hvaye sudughāṃ dhenum etāṃ suhasto godhug uta dohad enām / (26.1) Par.?
śreṣṭhaṃ savaṃ savitā sāviṣan no 'bhīddho gharmas tad u ṣu pra vocam // (26.2) Par.?
hiṃkṛṇvatī vasupatnī vasūnāṃ vatsam icchantī manasābhy āgāt / (27.1) Par.?
duhām aśvibhyām payo aghnyeyaṃ sā vardhatām mahate saubhagāya // (27.2) Par.?
gaur amīmed anu vatsam miṣantam mūrdhānaṃ hiṅṅ akṛṇon mātavā u / (28.1) Par.?
sṛkvāṇaṃ gharmam abhi vāvaśānā mimāti māyum payate payobhiḥ // (28.2) Par.?
ayaṃ sa śiṅkte yena gaur abhīvṛtā mimāti māyuṃ dhvasanāv adhi śritā / (29.1) Par.?
sā cittibhir ni hi cakāra martyaṃ vidyud bhavantī prati vavrim auhata // (29.2) Par.?
anacchaye turagātu jīvam ejad dhruvam madhya ā pastyānām / (30.1) Par.?
jīvo mṛtasya carati svadhābhir amartyo martyenā sayoniḥ // (30.2) Par.?
apaśyaṃ gopām anipadyamānam ā ca parā ca pathibhiś carantam / (31.1) Par.?
sa sadhrīcīḥ sa viṣūcīr vasāna ā varīvarti bhuvaneṣv antaḥ // (31.2) Par.?
ya īṃ cakāra na so asya veda ya īṃ dadarśa hirug in nu tasmāt / (32.1) Par.?
sa mātur yonā parivīto antar bahuprajā nirṛtim ā viveśa // (32.2) Par.?
dyaur me pitā janitā nābhir atra bandhur me mātā pṛthivī mahīyam / (33.1) Par.?
uttānayoś camvor yonir antar atrā pitā duhitur garbham ādhāt // (33.2) Par.?
pṛcchāmi tvā param antam pṛthivyāḥ pṛcchāmi yatra bhuvanasya nābhiḥ / (34.1) Par.?
pṛcchāmi tvā vṛṣṇo aśvasya retaḥ pṛcchāmi vācaḥ paramaṃ vyoma // (34.2) Par.?
iyaṃ vediḥ paro antaḥ pṛthivyā ayaṃ yajño bhuvanasya nābhiḥ / (35.1) Par.?
ayaṃ somo vṛṣṇo aśvasya reto brahmāyaṃ vācaḥ paramaṃ vyoma // (35.2) Par.?
saptārdhagarbhā bhuvanasya reto viṣṇos tiṣṭhanti pradiśā vidharmaṇi / (36.1) Par.?
te dhītibhir manasā te vipaścitaḥ paribhuvaḥ pari bhavanti viśvataḥ // (36.2) Par.?
na vi jānāmi yad ivedam asmi niṇyaḥ saṃnaddho manasā carāmi / (37.1) Par.?
yadā māgan prathamajā ṛtasyād id vāco aśnuve bhāgam asyāḥ // (37.2) Par.?
apāṅ prāṅ eti svadhayā gṛbhīto 'martyo martyenā sayoniḥ / (38.1) Par.?
tā śaśvantā viṣūcīnā viyantā ny anyaṃ cikyur na ni cikyur anyam // (38.2) Par.?
ṛco akṣare parame vyoman yasmin devā adhi viśve niṣeduḥ / (39.1) Par.?
yas tan na veda kim ṛcā kariṣyati ya it tad vidus ta ime sam āsate // (39.2) Par.?
sūyavasād bhagavatī hi bhūyā atho vayam bhagavantaḥ syāma / (40.1) Par.?
addhi tṛṇam aghnye viśvadānīm piba śuddham udakam ācarantī // (40.2) Par.?
gaurīr mimāya salilāni takṣaty ekapadī dvipadī sā catuṣpadī / (41.1) Par.?
aṣṭāpadī navapadī babhūvuṣī sahasrākṣarā parame vyoman // (41.2) Par.?
tasyāḥ samudrā adhi vi kṣaranti tena jīvanti pradiśaś catasraḥ / (42.1) Par.?
tataḥ kṣaraty akṣaraṃ tad viśvam upa jīvati // (42.2) Par.?
śakamayaṃ dhūmam ārād apaśyaṃ viṣūvatā para enāvareṇa / (43.1) Par.?
ukṣāṇam pṛśnim apacanta vīrās tāni dharmāṇi prathamāny āsan // (43.2) Par.?
trayaḥ keśina ṛtuthā vi cakṣate saṃvatsare vapata eka eṣām / (44.1) Par.?
viśvam eko abhi caṣṭe śacībhir dhrājir ekasya dadṛśe na rūpam // (44.2) Par.?
catvāri vāk parimitā padāni tāni vidur brāhmaṇā ye manīṣiṇaḥ / (45.1) Par.?
guhā trīṇi nihitā neṅgayanti turīyaṃ vāco manuṣyā vadanti // (45.2) Par.?
indram mitraṃ varuṇam agnim āhur atho divyaḥ sa suparṇo garutmān / (46.1) Par.?
indra
ac.s.m.
mitra
ac.s.m.
varuṇa
ac.s.m.
agni
ac.s.m.
ah.
3. pl., Perf.
root
atho
indecl.
divya
n.s.m.
tad
n.s.m.
suparṇa
n.s.m.
garutmant.
n.s.m.
ekaṃ sad viprā bahudhā vadanty agniṃ yamam mātariśvānam āhuḥ // (46.2) Par.?
eka
ac.s.n.
as
Pre. ind., ac.s.n.
vipra
n.p.m.
bahudhā
indecl.
vad.
3. pl., Pre. ind.
root
agni
ac.s.m.
yama
ac.s.m.
ah.
3. pl., Perf.
root
kṛṣṇaṃ niyānaṃ harayaḥ suparṇā apo vasānā divam ut patanti / (47.1) Par.?
ta āvavṛtran sadanād ṛtasyād id ghṛtena pṛthivī vy udyate // (47.2) Par.?
dvādaśa pradhayaś cakram ekaṃ trīṇi nabhyāni ka u tac ciketa / (48.1) Par.?
tasmin sākaṃ triśatā na śaṅkavo 'rpitāḥ ṣaṣṭir na calācalāsaḥ // (48.2) Par.?
yas te stanaḥ śaśayo yo mayobhūr yena viśvā puṣyasi vāryāṇi / (49.1) Par.?
yo ratnadhā vasuvid yaḥ sudatraḥ sarasvati tam iha dhātave kaḥ // (49.2) Par.?
yajñena yajñam ayajanta devās tāni dharmāṇi prathamāny āsan / (50.1) Par.?
te ha nākam mahimānaḥ sacanta yatra pūrve sādhyāḥ santi devāḥ // (50.2) Par.?
samānam etad udakam uc caity ava cāhabhiḥ / (51.1) Par.?
bhūmim parjanyā jinvanti divaṃ jinvanty agnayaḥ // (51.2) Par.?
divyaṃ suparṇaṃ vāyasam bṛhantam apāṃ garbhaṃ darśatam oṣadhīnām / (52.1) Par.?
abhīpato vṛṣṭibhis tarpayantaṃ sarasvantam avase johavīmi // (52.2) Par.?
Duration=0.20522999763489 secs.