UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
Pūṣan
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10768
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
indrā nu pūṣaṇā vayaṃ sakhyāya svastaye / (1.1)
Par.?
huvema vājasātaye // (1.2) Par.?
somam anya upāsadat pātave camvoḥ sutam / (2.1)
Par.?
karambham anya icchati // (2.2)
Par.?
ajā anyasya vahnayo harī anyasya sambhṛtā / (3.1)
Par.?
tābhyāṃ vṛtrāṇi jighnate // (3.2)
Par.?
yad indro anayad rito mahīr apo vṛṣantamaḥ / (4.1)
Par.?
tatra pūṣābhavat sacā // (4.2)
Par.?
tām pūṣṇaḥ sumatiṃ vayaṃ vṛkṣasya pra vayām iva / (5.1)
Par.?
indrasya cā rabhāmahe // (5.2)
Par.?
ut pūṣaṇaṃ yuvāmahe 'bhīśūṃr iva sārathiḥ / (6.1)
Par.?
mahyā indraṃ svastaye // (6.2)
Par.?
Duration=0.11309599876404 secs.