Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Maruts

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10592
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tan nu vocāma rabhasāya janmane pūrvam mahitvaṃ vṛṣabhasya ketave / (1.1) Par.?
aidheva yāman marutas tuviṣvaṇo yudheva śakrās taviṣāṇi kartana // (1.2) Par.?
nityaṃ na sūnum madhu bibhrata upa krīᄆanti krīᄆā vidatheṣu ghṛṣvayaḥ / (2.1) Par.?
nitya
ac.s.m.
na
indecl.
sūnu
ac.s.m.
madhu
ac.p.n.
bhṛ
Pre. ind., n.p.m.
upa
indecl.
krīḍ
3. pl., Pre. ind.
root
krīḍa
n.p.m.
vidatha
l.p.n.
ghṛṣvi.
n.p.m.
nakṣanti rudrā avasā namasvinaṃ na mardhanti svatavaso haviṣkṛtam // (2.2) Par.?
nakṣ
3. pl., Pre. ind.
root
rudra
n.p.m.
avas
i.s.n.
namasvin.
ac.s.m.
na
indecl.
mṛdh
3. pl., Pre. ind.
root
sva
comp.
∞ tavas
n.p.m.
haviṣkṛt.
ac.s.m.
yasmā ūmāso amṛtā arāsata rāyas poṣaṃ ca haviṣā dadāśuṣe / (3.1) Par.?
ukṣanty asmai maruto hitā iva purū rajāṃsi payasā mayobhuvaḥ // (3.2) Par.?
ā ye rajāṃsi taviṣībhir avyata pra va evāsaḥ svayatāso adhrajan / (4.1) Par.?
bhayante viśvā bhuvanāni harmyā citro vo yāmaḥ prayatāsv ṛṣṭiṣu // (4.2) Par.?
yat tveṣayāmā nadayanta parvatān divo vā pṛṣṭhaṃ naryā acucyavuḥ / (5.1) Par.?
viśvo vo ajman bhayate vanaspatī rathīyantīva pra jihīta oṣadhiḥ // (5.2) Par.?
yūyaṃ na ugrā marutaḥ sucetunāriṣṭagrāmāḥ sumatim pipartana / (6.1) Par.?
yatrā vo didyud radati krivirdatī riṇāti paśvaḥ sudhiteva barhaṇā // (6.2) Par.?
pra skambhadeṣṇā anavabhrarādhaso 'lātṛṇāso vidatheṣu suṣṭutāḥ / (7.1) Par.?
arcanty arkam madirasya pītaye vidur vīrasya prathamāni pauṃsyā // (7.2) Par.?
śatabhujibhis tam abhihruter aghāt pūrbhī rakṣatā maruto yam āvata / (8.1) Par.?
janaṃ yam ugrās tavaso virapśinaḥ pāthanā śaṃsāt tanayasya puṣṭiṣu // (8.2) Par.?
viśvāni bhadrā maruto ratheṣu vo mithaspṛdhyeva taviṣāṇy āhitā / (9.1) Par.?
aṃseṣv ā vaḥ prapatheṣu khādayo 'kṣo vaś cakrā samayā vi vāvṛte // (9.2) Par.?
bhūrīṇi bhadrā naryeṣu bāhuṣu vakṣassu rukmā rabhasāso añjayaḥ / (10.1) Par.?
aṃseṣv etāḥ paviṣu kṣurā adhi vayo na pakṣān vy anu śriyo dhire // (10.2) Par.?
mahānto mahnā vibhvo vibhūtayo dūredṛśo ye divyā iva stṛbhiḥ / (11.1) Par.?
mandrāḥ sujihvāḥ svaritāra āsabhiḥ sammiślā indre marutaḥ pariṣṭubhaḥ // (11.2) Par.?
tad vaḥ sujātā maruto mahitvanaṃ dīrghaṃ vo dātram aditer iva vratam / (12.1) Par.?
indraś cana tyajasā vi hruṇāti taj janāya yasmai sukṛte arādhvam // (12.2) Par.?
tad vo jāmitvam marutaḥ pare yuge purū yacchaṃsam amṛtāsa āvata / (13.1) Par.?
ayā dhiyā manave śruṣṭim āvyā sākaṃ naro daṃsanair ā cikitrire // (13.2) Par.?
yena dīrgham marutaḥ śūśavāma yuṣmākena parīṇasā turāsaḥ / (14.1) Par.?
ā yat tatanan vṛjane janāsa ebhir yajñebhis tad abhīṣṭim aśyām // (14.2) Par.?
eṣa va stomo maruta iyaṃ gīr māndāryasya mānyasya kāroḥ / (15.1) Par.?
eṣā yāsīṣṭa tanve vayāṃ vidyāmeṣaṃ vṛjanaṃ jīradānum // (15.2) Par.?
Duration=0.058322906494141 secs.