Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra, Maruts

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10605
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
prati va enā namasāham emi sūktena bhikṣe sumatiṃ turāṇām / (1.1) Par.?
rarāṇatā maruto vedyābhir ni heᄆo dhatta vi mucadhvam aśvān // (1.2) Par.?
eṣa va stomo maruto namasvān hṛdā taṣṭo manasā dhāyi devāḥ / (2.1) Par.?
upem ā yāta manasā juṣāṇā yūyaṃ hi ṣṭhā namasa id vṛdhāsaḥ // (2.2) Par.?
stutāso no maruto mṛᄆayantūta stuto maghavā śambhaviṣṭhaḥ / (3.1) Par.?
ūrdhvā naḥ santu komyā vanāny ahāni viśvā maruto jigīṣā // (3.2) Par.?
asmād ahaṃ taviṣād īṣamāṇa indrād bhiyā maruto rejamānaḥ / (4.1) Par.?
yuṣmabhyaṃ havyā niśitāny āsan tāny āre cakṛmā mṛᄆatā naḥ // (4.2) Par.?
yena mānāsaś citayanta usrā vyuṣṭiṣu śavasā śaśvatīnām / (5.1) Par.?
sa no marudbhir vṛṣabha śravo dhā ugra ugrebhi sthaviraḥ sahodāḥ // (5.2) Par.?
tvam pāhīndra sahīyaso nṝn bhavā marudbhir avayātaheᄆāḥ / (6.1) Par.?
supraketebhiḥ sāsahir dadhāno vidyāmeṣaṃ vṛjanaṃ jīradānum // (6.2) Par.?
Duration=0.027175903320312 secs.