UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10781
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
vapur nu tac cikituṣe cid astu samānaṃ nāma
dhenu patyamānam / (1.1)
Par.?
marteṣv anyad dohase pīpāya sakṛcchukraṃ duduhe pṛśnir ūdhaḥ // (1.2)
Par.?
ye agnayo na śośucann idhānā dvir yat trir maruto vāvṛdhanta / (2.1) Par.?
areṇavo hiraṇyayāsa eṣāṃ sākaṃ nṛmṇaiḥ pauṃsyebhiś ca bhūvan // (2.2)
Par.?
rudrasya ye mīᄆhuṣaḥ santi putrā yāṃś co nu dādhṛvir bharadhyai / (3.1)
Par.?
vide hi mātā maho mahī ṣā set pṛśniḥ subhve garbham ādhāt // (3.2)
Par.?
na ya īṣante januṣo 'yā nv antaḥ santo 'vadyāni punānāḥ / (4.1)
Par.?
nir yad duhre śucayo 'nu joṣam anu śriyā tanvam ukṣamāṇāḥ // (4.2)
Par.?
makṣū na yeṣu dohase cid ayā ā nāma dhṛṣṇu mārutaṃ dadhānāḥ / (5.1)
Par.?
na ye staunā ayāso mahnā nū cit sudānur ava yāsad ugrān // (5.2)
Par.?
ta id ugrāḥ śavasā dhṛṣṇuṣeṇā ubhe yujanta rodasī sumeke / (6.1)
Par.?
adha smaiṣu rodasī svaśocir
āmavatsu tasthau na rokaḥ // (6.2)
Par.?
aneno vo maruto yāmo astv anaśvaś cid yam ajaty arathīḥ / (7.1)
Par.?
anavaso anabhīśū rajastūr vi rodasī pathyā yāti sādhan // (7.2)
Par.?
nāsya vartā na tarutā nv asti maruto yam avatha vājasātau / (8.1)
Par.?
toke vā goṣu tanaye yam apsu sa vrajaṃ dartā pārye adha dyoḥ // (8.2)
Par.?
pra citram arkaṃ gṛṇate turāya mārutāya svatavase bharadhvam / (9.1)
Par.?
ye sahāṃsi sahasā sahante rejate agne pṛthivī makhebhyaḥ // (9.2)
Par.?
tviṣīmanto adhvarasyeva didyut tṛṣucyavaso juhvo nāgneḥ / (10.1)
Par.?
arcatrayo dhunayo na vīrā bhrājajjanmāno maruto adhṛṣṭāḥ // (10.2)
Par.?
taṃ vṛdhantam mārutam bhrājadṛṣṭiṃ rudrasya sūnuṃ havasā vivāse / (11.1)
Par.?
divaḥ śardhāya śucayo manīṣā girayo nāpa ugrā aspṛdhran // (11.2)
Par.?
Duration=0.20473217964172 secs.